@021 MAHA#KARMAVIBHAN*GA OM NAMO BHAGAVATE MAN~JUS*RIYE KUMA#RABHU#TA#YA शङ्खक्षीरेन्दुकुन्दस्फटिकहिमदलक्षौमशुभ्राभ्रगौरैश् चञ्चत्स्पष्टाट्टहासैर् गगनतलगतैश् छत्त्रपङ्क्त्य् [आतपत्रै:] स्तव्यैर् भूर् भाति यस्य त्रिदशनरगरुत्सिद्धगन्धर्वजुष्टै: प्रह्वास् तं सर्व एव प्रणमत सततम् बुद्धम् आदित्यबन्धुम्. दिव्यैश् चन्दनचूर्णमिश्रनिकरैर् मन्दानिलोद्भासितैर् वीणावेणुमृदङ्गदुन्दुभिरवैर् गन्धर्वगीतिस्वरै: यो जात: क्षितिपालक: प्रचलयन् कृत्स्नं त्रिलोकालयं सर्वज्ञाय निरुद्धसर्वगतये बुद्धाय तस्मै नम:. भगवता सूत्रम् भाषितम्. Evam मया श्रुतम् एकस्मिन् समये भगवान् श्रावस्त्यां विह- रति स्म. जेतवने अनाथपिण्डदस्यारामे. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्याम् पिण्डाय प्राविक्षत्. सावदानं श्रावस्त्याम् पिण्डोपचरणम्. येन शुकस्य माणवस्य टौदेयपु- @022 त्रस्य निवेशनं तेनोपसंक्रान्त:. तेन खलु पुन: समयेन शुकस्य माणवस्य टौदेयपुत्रस्य निवेशने शङ्खकुञ्जरो गोणि- कास्तृते पर्यङ्के निषण्ण:. अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनम् भुङ्क्ते. भगवान् अद्राक्षीत् शङ्खकुञ्जरं गोणिकास्तृते पर्यङ्के निषण्णम् अश्मन्तकोपाधानायां कांस्यपा- त्र्याम् परिभुञ्जानम्. अद्राक्षीत् शङ्खकुञ्जरो भगवन्तं द्वार- मूले गत्वा च पुनर् बुक्कति. अथ भगवान् शङ्खकुञ्जरम् एतद् अवोचत्. एतद् अपि ते शङ्ख [चित्तं] न दमयति यद् असि भोकाराद् बुक्कारम् आगत:. एवम् उक्ते शङ्खकुञ्जरो ऽतिशयितरोषश् चण्डीभूतो ऽनात्तमना गोणिकास्तृतात् पर्यङ्काद् अवतीर्याधस्तात् पर्यङ्कस्य दा- रुस्यन्दनिकायां निषण्ण:. तेन खलु पुन: समयेन शुको माणवस् @023 टौदेयपुत्रो बहिर् गतो ऽभूत् केनचिद् एव करणीयेन. अथागच्छच् छुको माणवस् टौदेयपुत्र:. अद्राक्षीत् शुको माणवस् टौदेय- @024 पुत्रश् शङ्खकुञ्जरम् अधस्ताद् दारुस्यन्दनिकायाम् प्रपतितम्. दृष्ट्वा-जनम् आमन्त्रयते. केन वो युष्माकं शण्खकुञ्जर: @025 किंचिद् उक्त:. Ko ऽस्माकं मध्ये मदीयपुत्रं शङ्खकुञ्जरं किंचिद् वक्ष्यति. अपि त्व् आगतो ऽभूत् श्रमणो ङौतम: द्वारमूले @026 ’वस्थितं तम् इत्थम् बुक्कति. तम् एनं श्रमणो गौतम एवम् आह. एतद् अपि ते शङ्ख न दमयति यद् असि भोकाराद् बुक्कारम् आगत:. एवम् उक्ते शङ्खकुञ्जरो ऽतिशयितकुपितश् चण्डीभूतो ऽनात्त- मना गोणिकास्तृतात् पर्यङ्काद् अवतीर्याधस्तात् पर्यङ्कस्य दारु- स्यन्दनिकायां निषण्ण:. अथ शुक: (क्रो)धाभिषक्त: कुपितस् चण्डीभूतो ऽनात्तमना गोणिकान् निष्क्रम्य येन जेतवनम् अनाथ- पिण्डदस्यारामस् तेनोपसंक्रान्त: तेन खलु पुन: समयेन भगवान् अनेकशतायाम् भिक्षुपर्षदि पुरस्तान् निषण्णो धर्मं देशयति. अद्राक्षीद् भगवान् शुकम् माणवकं तौदेयपुत्रं दूराद् एवागच्छन्तम्. दृष्ट्वा च पुनर् भिक्षून् आमन्त्रयते स्म. पश्यत यूयम् भिक्षव: शुकम् माणवं टौदेयपुत्रम् इत एवागच्छन्तम्. एवम् भदन्त. सचेच् छुको माणवस् तौदेयपुत्रो ऽस्मिन् समये कालं कुर्यात्. यथा भल्लो निक्षिप्त: एवं कायस्य भेदात् परम् मरणाद् अपायदुर्गतिविनिपाते ऽविचौ नरकेषूपप- द्येत. तथा ह्य् अनेन ममान्तिके चित्तम् प्रदूषितम् चित्तप्रदूषनाद् धेतोर् एवम् इह [के] सत्वा: कायस्य भेदात् परम् मरणाद् अपाय- दुर्गत्यवीचौ नरकेषूपपद्यन्ते. अथान्यतमो भिक्षुस् तस्यां वेलायां गाथाम् भाषते स्म. प्रदुष्टचित्तं दृष्ट्वैव एकत्यम् इह पुद्गलम् एतम् अर्थं व्याकार्षीच् छास्ता भिक्षुगणान्तिके. इदानीम् बताविक्षेपं कालं कुर्वीत माणव: नरकेषूपपद्येत चित्तं ह्य् एतेन दूषितम्. यथा ह्य् उचितं निक्षिप्तम् एवम् एव तथागते चित्तप्रदूषणाद् धेतो: सत्वा गच्छन्ति दुर्गतिम्. अधिक्षेप्य माणवस् तौदेयपुत्रो येन भगवान् तेनोपसंक्रान्- @027 त: उपसंक्रम्य भगवता सार्धं सुखसम्भावनायां सं- रजनीयां विविधां कथां व्यतिसार्यैकान्ते निषण्ण: शुको माणवस् तौदेयपुत्रो Bhagavantam इदम् एवावोचत्. आगतो भगवान् गौतमो ऽस्माकं निवेशनम्. आगमने भगवता गौतमेन शङ्खकुञ्जर: किंचिद् उक्त:. इहाहम् माणव पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्याम् पिण्डाय प्राविक्षत्. सावदानं श्रावस्त्याम् पिण्डोपच- रणम्. येन भवतो ऽत्र निवेशनं तेनोपसंक्रान्त:. उपसं- क्रम्य द्वारमूले ऽवस्थित:. तेन खलु पुन: समयेन शङ्ख- कुञ्जरो गोणिकास्तृतमञ्चके ऽधिरूढो ऽश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनम् परिभुण्क्ते. अद्राक्षीत् शङ्ख- कुञ्जरो मां द्वारमूले ऽवस्थितं दृष्ट्वा च पुनर् बुक्कति. तम् एनम् एवं वदा[मि. एतद् अपि ते] शङ्ख न दमयति यद् असि भोकाराद् बुक्कारम् आगत: एवम् उक्ते शङ्खकुञ्जरो ऽभिषक्त: कुपितश् चण्डीभूतो ऽनात्तमना गोणिकास्तृतात् पर्यङ्काद् अवतीर्याधस्तात् पर्यङ्कस्य दारुस्यन्दनिकायां निषण्ण:. किम् पुनर् भगवान् ङौ- तम: शङ्खकुञ्जरस्यास्माकम् पूर्वस्यां जातं जानीते. अलम् माणव तिष्ठ मा एतम् अर्थम् परिप्राक्षीत्. मा ते भविष्यति आघातश् चाक्षान्तिश् च चेतसो दौर्मनस्यम्. द्विर् अपि त्रिर् अपि शुको माणवस् तौदेयपुत्रो भगवन्तम् एतद् अवोचत्. किम् पुनर् भगवान् गौ- तमो ऽस्माकं शङ्खकुञ्जरम् पूर्विकायां जातं संजानीते. अलम् माणव तिष्ठ मा माम् एतम् अर्थम् परिप्राक्षीत्. मा इहैव च ते भविष्यत्य् आघातश् चाक्षान्तिश् च चेतसो दौर्मनस्यम्. अनाथ त्वम् माणव यावद् द्विर् अपि त्रिर् अप्य् एतम् अर्थं ना...माणव शृणु साधु च सुष्ठु च मनसि कुरु. भाषिष्ये. यस् ते माणव पिता तौ- देय: स एष कायस्य भेदाद् धीनायां श्वयोनाव् उपपन्न:. तद् भो गौतम एवम् भविष्यति. अस्माकम् पिता य इष्टयज्ञा आहिताग्निर् उच्छ्रि- तयूप: सन्नीयते कायस्य भेदात् शुभ्रे ब्रह्मलोके उपपन्नो भविष्यत्य्. अनेनैव ते माणव मानाभिमानेन पिता तौदेयो महा- दानपति: श्वयोनाव् उपपन्न:. पितुर् माणव यदि मे भाषितं न @028 श्रद्दधासि तेन हि त्वम् माणव येन ते निवेशनं तेनोपसंक्रम. उपसंक्रम्य शङ्खकुञ्जरम् एवं वद. सचेद् भवाञ् छङ्ख- कुञ्जरो ऽस्माकम् पूर्विकायां जात: पिताभूत् तौदेयो ’ धिरोह गोणि- कास्तृतम् पर्यण्कम्. अधिरोक्ष्यति. अधिरूढं चैवं वद. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकम् पूर्विकायां जात: पिताभूत् तौ- देय: परिभुञ्जीत भवान्. अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनम् परिभोक्ष्यते. भुक्तवन्तम् एनं वद. सचेद् भवाञ् छङ्खकुञ्जरो `स्माकम् पूर्विकायां जात: पिताभूत् तौ- देय: यत् ते `स्माकम् मरणसमये मम सन्तं स्वापतेयं नोप- दर्शितं तद् उपदर्शय. उपदर्शयिष्यति. अथ शुको माणवस् तौदेयपुत्रो भगवता भाषितम् उद्गृह्य पर्यवाप्य येन स्वकं निवेशनं तेनोपसंक्रान्त:. उपसंक्रम्य शङ्खकुञ्जरम् एतद् अवोचत्. सचेद् भवाञ् छण्खकुञ्जरो ऽस्माकम् पूर्विकायां जात: पिताभूत् तौदेय: अधिरोह. गोणिकास्तृत पर्यङ्के धिरूढं चैनम् एवम् आह. सचेद् भवाञ् छण्खकुञ्जरो ऽस्माकम् पूर्विकायां जात: पिताभूत् तौदेय: परिभुञ्जीत भवान् अश्मन्तको- पधानायां कांस्यपात्र्यां शालिमांसोदनम्. परिभुक्तवान्. भु- क्तवन्तं चैनम् एवम् आह. सचेद् भवाञ् छङ्खकुञ्जरो ऽस्माकम् पूर्विकायां जात: पिताभूत् तौदेय: यत् ते ऽस्माकम् मरणसमये मम सन्तं स्वापतेयं नोपदर्शितं तद् उपदर्शय. अथ शङ्ख- कुञ्जरो गोणिकास्तृतपर्यण्काद् अवतीर्य येनान्यतमपुराणवासगृहं तेनोपसंक्रान्त: उपसंक्रम्य चतुर: पर्यण्कपादुकान् पाद- नखरिकाभिर् अवलिखितमध्यं च मुखतुण्डकेनोपजिघ्रति. यत: स शुको माणवस् तौदेयपुत्र: कृताकृतस्य हिरण्यसुवर्णस्य चतुरो लोहसंघाटान् अधिगतवान् मध्याच् च सौवर्णकमण्डलुम्. अथ शुको माणवस् तौदेयपुत्रस् तत् सुवर्णं गोपयित्वा हृष्ट- तुष्टोदग्रप्रीतिसौमनस्यजात: श्रावस्त्या निष्क्रम्य येन भगवांस् तेनोपसंक्रान्त:. तेन खलु पुन: समयेन भगवान् अनेक- शतायाम् भिक्षुपर्षदि पुरस्तान् निषण्णो धर्मं देशयति. अद्राक्षीद् @029 भगवाञ् छुकम् माणवं तौदेयपुत्रं दूरत एवागच्छन्तं दृष्ट्वा च पुनर् भिक्षून् आमन्त्रयते स्म. पश्यथ यूयम् भिक्षव: शुकम् माणवं तौदेयपुत्रं दूरत एवागच्छन्तम्. एवम् भ- दन्त सचेच् छुको माणवस् तौदेयपुत्रो ऽस्मिन् समये कालं कुर्याद् यथा भल्लो निक्षिप्त: एवं कायस्य भेदात् सुगतौ स्वर्ग- लोकेषूपपद्येत. तथा ह्य् अनेन ममान्तिके चित्तम् प्रसादितम्. चित्त- प्रसादनहेतोर् भिक्षव: एवम् इहैके सत्वा कायस्य भेदात् सुगतौ स्वर्गलोकेषूपपद्यन्ते. अथान्यतमो भिक्षुस् तस्यां वेलायां गाथाम् भाषते. प्रसन्नचित्तं दृष्ट्वैव एकत्यम् इह पुद्गलम् एतम् अर्थं व्याकार्षीच् छास्ता भिक्षुगणान्तिके. इदानीं गतदोषो ऽयं कालं कुर्वीत मानव: उपपद्येत देवेषु चित्तम् अस्य प्रसादितम्. यथा दुरितं निक्षिप्तम् एवम् एव तथागते चित्तप्रसादनाद् धेतो: सत्वा गच्छन्ति सद्गतिम्. अथ शुको माणवस् तौदेयपुत्रो येन भगवान् तेनोपसंक्रान्त:. उपसंक्रम्य भगवता सार्धं सम्मुखं सम्मोदनीं सं- रञ्जनीं विविधाम् कथां व्यतिसार्यैकान्ते निषण्ण:. एवं निषण्- णं शुकम् माणवं तौदेयपुत्रम् भगवान् इदम् अवोचत्. कच्चिन् माणव तथैव यथा मया शण्खकुञ्जरो व्याकृत:. भो गौतम तत् तथैव यथा भगवता गौतमेन शङ्खकुञ्जरो व्याकृत:. अन्यद् अपि तावद् वयम् भगवन्तं गौतमम् पृच्छेम कंचिद् एव प्रदेशं सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय. पृच्छ माणव यद्य् एवं काङ्क्षसि. को भो गौतम हेतु: क: प्रत्यय: येनेहैके सत्वा अल्पायुषो ऽपि दीर्घायुषो ऽपि बह्वाबाधा अपि अल्पा- बाधा अपि दुर्वर्णा अपि सुवर्णा अपि अल्पेशाख्या अपि महेशाख्या अपि नीचकुलीना अपि उच्चकुलीना अपि अनादेयवाक्या अपि आदेयवाक्या अपि अल्प- भोगा अपि महाभोगा अपि दुष्प्रज्ञा अपि महाप्रज्ञा अपि. कस्य नु भो गौतम कर्मणो विपाकेनेदं सत्वानां नानात्वम् प्रज्ञायते. तत्र भगवाञ् छुकम् माणवकं तौदेयपुत्रम् इदम् अवोचत् कर्मविभङ्गं ते माणवक धर्मपर्यायं देशयिष्यमि. तेन हि @030 शृणु साधु सुष्ठु च मनसि कुरु. भाषिष्ये. एवम् भगवन्न इति शुको माणवकस् तौदेयपुत्रो भगवत: प्रत्यश्रौषीत्. भगवान् इदम् अवोचत्. कर्मस्वकान् अहम् माणव सत्वान् वदामि कर्म- दायादान् कर्मयोनीन् कर्मप्रतिशरणान्. कर्म माणव सत्वान् विभजति. यद् इदम् हीनोत्कृष्टमध्यमतायाम्. तद् यथा. अस्ति कर्म अल्पायु:संवर्तनीयम्. अस्ति कर्म दीर्घायु:संवर्तनीयम्. अस्ति कर्म बह्वाबाधासं वर्तनीयम्. अस्ति कर्म अल्पाबाधासं. a. k. दुर्वर्णस्^. a. k. प्रासादिकस्^. a. k. अल्पेशाख्यस्^. a. k. महे- शाख्यस्^. a. k. नीचाकुलोपपत्तिस्^. a. k. उच्चकुलोपपत्तिस्^. a. k. अल्पभोगस्^. a. k. महाभोगस्^. a. k. दुष्प्रज्ञस्^. a. k. महा- प्रज्ञस्^. a. k. नरकोपपत्तिस्^. a. k. तिर्यग्योन्युपपत्तिस्^. a. k. प्रेतलोकोपपत्तिस्. a. k. असुरलोकोपपत्तिस्^. a. k. मनुष्यलोकोप- पत्तिस्^. a. k. कामावचर देवोपपत्तिस्^. a. k. रूपावचरदेवोप- पत्तिस्^. a. k. आरूप्यावचरदेवोपपत्तिस्^. a. k. कृतं नोपचितम्. a. k. उपचितं न कृतम्. a. k. कृतम् उपचितं च. a. k. नैव कृतं नोपचितम्. a. k. येन समन्वागत: पुद्गलो नरकेषूपपन्न: परिपूर्णं नैरयिकम् आयु: क्षपयित्वा च्यवति. a. k. येन समन्- वागत: पुद्गलो नरकेषूपपन्न: सार्धनैरयिकम् आयु: क्षपयित्वा च्यवति. a. k. y. s. p. नरकेषूपपन्नमात्र एव च्यवति. a. k. नियतोपपत्तिस्^. a. k. अनियतोपपत्तिस्^. a. k. देशान्तरविपक्षम्. a. k. y. s. p. पूर्वं सुखितो भूत्वा पश्चाद् दु:खितो भवति. a. k. y. s. p. पूर्वं दु:खितो भूत्वा पश्चाद् अपि सुखितो भवति. a. k. y. s. p. पूर्वं सुखितो भूत्वा पश्चात् सुखितो भवति. a. k. y. s. p. पूर्वं दु:खितो भूत्वा पश्चाद् अपि दु:खितो भवति. a. k. @031 y. s. p. आढ्यो भवति मत्सरी. a. k. y. s. p. दरिद्रो भवति त्यागवान्. a. k. y. s. p. आढ्यो भवति त्यागवान्. a. k. y. s. p. [सिच्] अस्ति पुद्गलो यस्य कर्म क्षिणं भवति नायु:. अस्ति पुद्गलो यस्यायु: क्षीणं न कर्म. a. p. y. आयु: कर्माणि च क्षीणानि. a. p. y. आयु: क्षीणम् पुण्यानि च. a. p. यस्य नायु: क्षीणम् भवति न कर्म. अपि तु क्लेशा: क्षिणा:. a. p. कायेन सुखी न चित्तेन. a. p. चित्तेन सुखी न कायेन. a. p. कायेन च सुखी चित्तेन च. a. p. नैव कायेन सुखी न चित्तेन. a. k. y. s. पुद्गलो ऽपायेषुपपन्नो ऽभिरूपो भवति स्निग्धकाय: स्निग्धच्छविर् नयनाभिरामो दर्शनीय:. a. k. y. s. पुद्गलो ऽपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शन: प्रतिकूलदर्शन:. a. k. y. s. p. अपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियो भवत्य् अव्यक्तेन्द्रिय:. दशानाम् अकुशलानां कर्मपथानां विपाकेन दशानाम् बाह्यानाम् भावानाम् अभिवृद्धि: प्रज्ञायते. दशानां कुशलानां कर्मपथानां विपाकेन दशानाम् बाह्यानाम् भावानां विपत्ति: प्रज्ञायते. दशानु- शंसास् तथागतचैत्याञ्जलिकर्मण:. दशानुशंसास् तथागतचै- त्यवन्दनाया:. दशानुशंसाश् छत्त्रप्रदानस्य. दशानुशंसा घण्टाप्रदानस्य. दशानुशंसा वस्त्रप्रदानस्य. दशानुशंसा आसनप्रदानस्य. दशानुशंशाभाजनप्रदानस्य. दशानुशंसा भोजनप्रदानस्य. दशानूशंसा यानप्रदाने. दसानुशंसा: प्र- तिश्रयप्रदानस्य. दशानुशंसा: पानकप्रदाने. दशानुशंसा: फलप्रदाने. दशानुशंसा मालाप्रदानस्य. दशानुसंसा मुक्तपुष्- पप्रदानस्य. दशानुशंसा: प्रदीपप्रदानस्य. दशानुशंसा गन्- @032 धप्रदानस्य. दशानुशंसा: प्रव्रज्याया:. दशानुशंसा अरण्य- वासे. दसानुशंसा: पैण्डपातिकत्वे. दश वैशारद्यानि. उद्देश: कर्मविभङ्गस्य धर्मपर्यायस्य. 1. तत्र कतमत् कर्म अल्पायु:संवर्तनीयम् ? उच्यते. प्राणा- तिपात:. प्राणातिपातस्य अनुमोदनम्. प्राणातिपातस्य वर्णवा- दिता. अमित्रमरणाभिनन्दनम्. अमित्रमरणस्य समादापनम्. अमित्रमरणस्य वर्णवादिता. गर्भशातनम्. गर्भशातनस्य वर्ण- वादिता. स्थण्डिलप्रतिष्ठापनं यत्र बहव: प्राणिनो घात्यन्ते महिषपशूकरकुक्कुटादय: तस्य यज्ञाप्रवर्तकस्य पुत्रा: पौत्राश् चान्ये च जना: फलार्थिनो भयभीताश् चानुवृत्तिं कुर्वाणा: सत्त्वान् निर्घातयन्ति. a) यथा काश्मीरायाम् महानगर्याम् भिक्षु: किलार्हन्न् अन्यत- रस्मिन् गृहद्वारे तिष्ठति. तस्य गृहस्य पार्श्वेन राजपथस् तेन पशू रवमाणो नीयते. स भिक्षुस् तं दृष्ट्वा हाहा धिक् कष्टम् इति वदति. पुरुषास् तम् पृच्छन्ति. आर्य किम् अयं हाधिक्कष्टम् इति शब्द:. स आह. न वक्तव्यम् एतद् अश्राद्धानाम्. कार्यार्थं तु ब्रवीमि. य एष पशू रवमाणो नीयते. अनेन पुरा वणिगीश्वरेण भूत्वा स्थण्डिलम् प्रतिष्ठापितम्. सांवत्सरिकश् च पशुयज्ञ: प्रवर्तित:. तत्रानेन बहव: पशवो घातिता:. मरणकाले च पुत्रान् आहूय प्राह. पुत्रा: यद्य् अस्ति मयि स्नेहो य एष मया साम्वत्सरिक: पशुयज्ञ: प्रवर्तित:. एष मयि कालगते ऽनुप्रवर्तयितव्य इति. पुत्रैस् तथास्त्व् इति प्रतिश्रुतम्. स कालगतस् तेन मोहजेन प्राणा- @033 तिपातेन समन्वागत: स्वगृहे पशु: प्रत्याजात:. स तत्र जातौ जातौ घात्यते. अधुना एकषष्टितमं वारं नीयते. अथ स भिक्षुस् तम् पशुं करुणायमाण आह. स्वयम् एव ते स्थण्डिलं कृतं स्वयम् एव यज्ञ: प्रवर्तित: बहव: पशवश् च घातिता: किं रवसे. सर्वम् इदं निरर्थकम्. b) यथैवंविधं स्थण्डिलप्रतिष्ठापनम्. तथा युद्धदर्- शनम्. यत्र बहव: सत्त्वा घात्यन्ते हस्त्यश्वमनुश्यादय:. युद्धप्रतिबद्धानां च शस्त्राणाम् अभिनन्दनम्. c) यथा चोक्तम् भगवता वैशाल्यां कालिकसूत्रे. प्राणातिपात आनन्द सेवितो बहुलीकृतो निरय संवर्तनीयो भवति. तिर्यग्योनि- संवर्तनीयो ऽपि भवति. प्रेतविषयसंवर्तनीयोऽपि भवति. यस्माद् अल्पप्राणातिपातस्य विपाको मनुष्यभूतस्य सतो अल्पायु:संवर्- तनीयो ऽपि भवति. d) तथा दशादीनवा नन्दिकसूत्र उक्त: प्राणातिपातस्य. इदं कर्म अल्पायु:संवर्तनीयम्. II. तत्र कतमत् कर्म दीर्घायु:संवर्तनीयम्. उच्यते. प्राणा- तिपातान् निवृत्ति:. प्राणातिपातनिवृत्तौ वर्णवादिता. तत्र समादा- पनम्. तद्वर्णवादिता. वध्यप्राप्तानाम् मनुष्यपशुसूकरकुक्कु- टादीनाम् परिमोचनम्. भितानां सत्त्वानाम् अभयप्रदानम् @034 अनाथानां सत्त्वानाम् मध्ये कारुण्यचित्तता. ग्लानानां सत्त्वानाम् मध्ये मैत्रचित्तता. अन्येषां च बालवृद्धानाम्. तेषाम् एव भोज- नप्रदानम्. प्रतिग्राहकेषु च मैत्रचित्तता. यत् पूर्वोक्तं कुश- लपक्षेण युद्धदर्शनादि. तथा स्तूपचैत्यविहाराणां शीर्णानाम् प्रतिसंस्करणम् अत एवोक्तम्. अकालमृत्युर् न भवेत् तस्य यो भग्नशीर्णम् प्रतिसंस्करोति. a) तथा बकप्रत्येकब्रह्मसूत्रं वर्णयन्ति स्म. तेन किल ऋषिभूतेन पञ्चाभिज्ञेन तृष्णार्तस्य सार्थस्य पथभ्रष्टस्य उपरि ऋद्ध्या वर्षम् पातितम्. तदर्थं च भगवता गाथा भाषिता. तत् ते पुराणं व्रतशीलवृत्तं स्वप्नाद् विबुद्धो ऽहम् इह स्मरामि. तत्र च सार्थे बोधिसत्त्व: सार्थवाहो ‘भूत्. य एणीकूले जनतां गृहीताम्. एणी नाम नदी यस्या अनुकूले राजा कश्चिद् गृहीत: प्रत्यमित्रेण @035 हिमवन्तम् अनुप्रविश्य स नीयमान एव वध्यम् प्राप्त: सब- लवाहन: तेन ऋषिभूतेन ऋद्ध्या वातवर्षम् मुक्तम्. स चोपायेन प्रत्यमित्रजनकायो विभ्रामित: स राजा मोक्षित: तत् ते द्वितियं व्रतशीलवृत्तं स्वप्नाद् विबुद्धो ऽनुस्मरामि. स च राजा बोधिसत्त्वो बभूव. गण्गास्रोतसि नावा. गृहीता नागेन घोरेण ऋद्धिकेन. स च तदा ऋषिर् गण्गाकूले महर्द्धिक: पञ्चाभिज्ञ: प्रतिशरति. तेन च काय: क्रन्दमानो जीवितेन निराशस् ततो मोक्षित:. तत् ते तृतीयं व्रतशीलवृत्तं स्वप्नाद् विबुद्धो ऽनुस्मरामि. तस्यां च नावायां नौस्वामि बोधिसत्त्वस् तेन कालेनाभूत्.एवं- विधं ते त्रिविधं कर्म कृतम्, ततो ऽतीव दीर्घायु:. b) यथा केचिद् आचार्या: कथयन्ति. भगवान् आह. भूतपूर्वम् भिक्षवो जम्बुद्वीपे सर्वजनपदमारी वर्तते स्म. अथान्यतरेण सत्त्वेनान्यलोकधातौ स्थितेन ऋद्धिमत: सकाशाच् छ्रुतम्. यथा जम्बुद्वीपे सर्वमारी पातितेति. तेन कृतपुण्येन प्रणिधानं @036 कृतम्. जम्बुद्वीपे उपपद्याहं सर्वसत्त्वानां व्याधिप्रणाशाय जायेयेति. स तत्रोपपन्न:. ये च सत्त्वाष् तृषितास् तेषाम् पानीयेन व्याधिं नाशयति. ये च बुभुक्षितास् तेषाम् भक्तेन व्याधिं नाशयति. एवं येन यस्यार्थस् तेनैव तस्य व्याधिं नाशयति. न नाम तस्य किंचिद् अप्य् अनौषधं. यद् यद् एव गृह्य प्रयच्छति तत् तद् एवौषधम्. तस्य जम्बुद्वीपकैर् मनुष्यै: सर्वौषधिर् एकनाम कृतम्. अथ भिक्षव: सर्वौषधिवैद्यराजो बहूनां सत्त्वसहस्राणां जीवितानि दत्त्वा कालगत: कालान्तरेण मिथिलायां राजकुले उपपन्न:. ततोऽपि तेन महादेवभूतेन असीतिक्षत्रिय- सहस्राणि धर्मदेशनया प्रव्रजितानि. जम्बुद्वीपे ऽशीतिवर्षसह- स्राणि मनुष्याणाम् आयुर् न परिक्षिणम्. ततश् च्युत: कालान्तरेण कुशीनगर्याम् मान्धाता संवृत्त:. भूयश् च सप्तसूर्योपदेशे @037 सुनेत्रो नाम मानवो विज्ञेय:. अहं स भिक्षवस् तेन कालेन षर्वौषधिवैद्यराजो ऽभूत्. तस्य कर्मणो विपाकेन महादेवस्या- यु:प्रमाणं योजयितव्यम्. मान्धातृसुनेत्राभ्याम् अप्य् एवायु:प्र- माणम् योजयितव्यम्. इदं कर्म दिर्घायु:संवर्तनीयम्. ##III.## कतमत् कर्म बह्वाबाधासंवर्तनीयम्. उच्यते. खट- चपेटप्रदानम्. खटचपेटप्रदानस्यानुमोदनम्. खटचपेट- प्रदानस्य वर्णवादिता. तेषाम् प्रदानेन तुष्टि:. मातापित्रोश् चित्तशरीरे पीडाकरणं तथान्येषाम् प्रव्रजितानां शीलवतां चित्त- संक्लेश:. अमित्रव्याधिना तुष्टि:. अमित्रव्याधिव्युत्थानेनातुष्टि:. व्याधितानाम् अभैषज्यप्रदानम्. तथापरिजीर्णभोजनम्. इदं कर्म बह्वाबाधासंवर्तनीयम्. ##IV.## कतमत् कर्म अल्पाबाधासंवर्तनीयम्. उच्यते. खटच- पेटप्रदानान् निवृत्ति:. तत्र समादापनम्. तद्वर्णवादिता. तद- भ्यनुमोदनम्. ग्लानानाम् मातापितृ#णाम् उपस्थानकरणम्. तद् अप्य् अन्येषां गृहस्थप्रव्रजितानाम्. अमित्रव्याधिनानात्तमनस्कता. तस्य व्युत्थानेन चात्तमनस्कता. भैषज्यप्रदानम्. परिजीर्णभोजनं च. इदं कर्म अल्पाबाधासंवर्तनीयम्. V. कतमत् कर्म दुर्वर्णसंवर्तनीयम्. उच्यते. क्रोध:. उपनाह: म्रक्ष:. प्रदाश:. मातापित्रोर् अवर्णवादिता. अन्येषां च @038 गृहस्थप्रव्रजितानाम् बालवृद्धानाम्. स्तूपाङ्गणचैत्यगृहविहारा- NAM च भूमेर् अविशोधनम्. स्तूपानाम् प्रतिमाणां च दीपव्युच्छे- द:. दुर्वर्णानां सत्त्वानाम् अवहसनम्. तथाचौक्षसमुदाचारता. इदं कर्म दुर्वर्णसंवर्तनीयम्. ##VI.## कतमत् कर्म प्रासादिकसंवर्तनीयम्. उच्यते. अक्रोध:. अनुपनाह:. अम्रक्ष:. वस्त्रप्रदानम्. स्तूपचैत्यगृहेषु च सुधा- दानम्. सुवर्णपात्र दानम्. गन्धलेपप्रदानम्. अलंकारप्र- दानम्. मातापित्रोर् वर्णवादिता. आर्याणां शीलवतां वर्णवादिता स्तूपाण्गणविहाराणां सम्मार्जनम्. सततं गृहसम्मार्जनम्. विरूपाणां सत्त्वानाम् अनवहसनम् तथान्येषाम् बालवृद्धानाम्. तथा चौक्षसमुदाचारता. ##a)## यथा आर्यसुन्दरनन्देन किल क्रकुच्छन्दे सम्यक्सम्- बुद्धे भिक्षुसंघे जेन्ताकस्नानं कृतम्. तांश् च दृष्ट्वा चित्तम् प्रसादितम्. भूयश् च सुवर्णेन हरितालेन प्रत्येकबुद्धस्तूपे लेपो दत्त:. इदम् अपि दृष्ट्वा चित्तम् प्रसादितम्. अभिरूपतायां च परिणामितम्. भूयश् च स्तूपे क्रियमाणे प्रथमं छत्त्रं कारि- तम्. यथा पश्चिमभवे स एव व्याकरोति. जेन्ताकस्य च स्नानेन हरितालस्य लेपनेन च एकच्छत्त्रप्रदानाच् च प्राप्ता मे सुवर्णवर्णता. तथैवायं शोभितवान्. इदं कर्म प्रासादिकसंवर्तनीयम्. @039 ##VII.## कतमत् कर्म अल्पेशाख्यसंवर्तनीयम्. उच्यते. ईर्ष्या. मात्सर्यम्. परस्य लाभेनातुष्टि:. परस्य वर्णवादिताया अतुष्टि:. मातापित्रो: परिभव:. आर्याणां शीलवताम् परिभव:. तथान्येषां व्याधितबालवृद्धानाम्. हीने धर्महीने ऽकुशलमूले वर्णवादिता. बोधिचित्तोत्पादस्य निवारणम्. तदभ्यनुमोदनम्. इदं कर्म अल्पेशाख्यसंवर्तनीयम्. ##VIII.## कतमत् कर्म महेशाख्यसंवर्तनीयम्. उच्यते. अनीर्ष्या. अमात्सर्यम्. परलाभेन तुष्टि:. परस्य यशोवर्णशब्दश्लोकश्र- वणेन तुष्टि:. परस्य वर्णवादिताया आत्तमनस्कता. भगवतश् चैत्यस्तूपकारापणम्. हीने धर्महीने ऽकुशलमूले निवारणम्. महेशाख्यकुशलमूले समादापनम्. बोधिचित्तोत्पादनम्. सर्व- महेशाख्यकुशलमूले बोधिचित्तोत्पादनम्. ##a)## यथोक्तम् भगवता वाराणस्याम् पूर्वापरान्तके सूत्रे @040 ’जितस्य Bodhisattvasya समुत्तेजनं कृतम्. महते खलु ते ऽजित अउत्षुक्याय चित्तं दमयति. यद् इदं संघपरिहापणाय. वक्- ष्यते हि. मैत्रेयस् तुषितसुरालयाधिवासी प्राप्तव्या दिवि भुवि चेह येन पूजा स श्रीमान् दशबलताम् अवाप्य शीघ्रं लोकानाम् भवतु शशीव नित्यपूज्य:. इदं कर्म महेशाख्यसंवर्तनीयम्. ##IX.## कतमत् कर्म नीचकुलसंवर्तनीयम्. उच्यते. स्तब्धता. अभिमानिता च. अमातापितृज्ञता. अश्रामण्यता. अब्राह्मण्यता. अकुल- ज्येष्ठापचायिता. मातापित्रोर् अप्रत्युपस्थानम्. आर्याणां शिलवताम् अप्रत्युपस्थानम्. अन्येषां च गुरुस्थानीयानाम् आचार्योपाध्यायानाम् अप्रत्युपस्थानम्. नीचकुलानां सत्वानाम् परिभव:. इदं कर्म नीचकुलसंवर्तनीयम्. ##X.## कतमत् कर्म उच्चकुलसंवर्तनीयम्. उच्यते. अस्तब्धता. अनभिमानिता. मातापितृज्ञता. श्रामण्यता. ब्राह्मण्यता. कुलज्येष्ठा- पचायिता. मातापित्रो: प्रत्युपस्थानम्. आर्याणां शीलवताम् प्रत्युप- स्थानम्. अन्येषां च गुरुस्थानीयानाम् आचार्योपाध्यायानाम् प्रत्य्- उपस्थानम्. नीचकुलानां सत्वानाम् अपरिभव:. ##a)## यथा च भगवता सूत्र उक्तम्. यतो भिक्षव: कुशलशील- वन्तो ब्रह्मचारिन: कल्याणधर्माण: प्रव्रजिता उपसंक्रमन्ति पञ्च तस्मिन् कुले ऽनुशंसा: प्रत्यनुशंसितव्या:. कतमे पञ्च. इह भिक्षव: उपसंक्रान्तेषु शीलवत्सु चित्तानि प्रसाद्यन्ति स्वर्गसं- @041 वर्तनीयं तद् भिक्षव: कुलं तस्मिन् समये प्रतिपदम् प्रति- पन्नम् भवति. पुनर् अपरम् भिक्षव: उपसंक्रान्तेषु शीलवत्सु अभिवादयन्ति प्रत्युत्तिष्ठन्ति. उच्चकुलसंवर्तनीयम् भिक्षव:. तस्मिन् समये प्रतिपदम् प्रतिपन्नम् भवति. एवम् सर्वसूत्रं योज्यम्. इदं कर्म उच्चकुलसंवर्तनीयम्. ##XI.## कतमत् कर्म अल्पभोगसंवर्तनीयम्. उच्यते. अदत्ता- दानम्. अदत्तादानसमादापनम्. चौर्यवर्णवादिता. तदभ्यनु- मोदनम्. मातापित्रोर् वृत्त्युपच्छेद:. तथान्येषां व्याधित- बालवृद्धकृपणानां वृत्त्युपच्छेद:. परस्य लाभेनातुष्टि:. परलाभान्तरायक्रिया दुर्भिक्षाभिनन्दनं च. इदं कर्म अल्प- भोगसंवर्तनीयम्. ##XII.## तत्र कतमत् कर्म महाभोगसंवर्तनीयम्. उच्यते. अदत्तादानान् निवृत्ति: परेषां चादत्तादानान् निवारणम्. परेषाम् अदत्तादाननिवृत्तानां समनुमोदनम्. मातापित्रोर् वृत्तिप्रदानम्. आर्याणां च शीलवतां वृत्तिप्रदानम्. तथान्येषां व्याधितबाल- वृद्धकृपणानां वृत्तिप्रदानम्. परलाभेन तुष्टि:. परस्यालाभे- नातुष्टि:. परलाभसमनुमोदनम्. सुभिक्षाभिनन्दनम्. ##a)## तद् एव सूत्रं योज्यम्. पुनर् अपरम् भिक्षव: उपसंक्रान्तेषु शीलवत्सु दानानि ददन्ति पुण्यानि च कुर्वन्ति. महाभोगसंवर्- तनीयं भिक्षवस् तत् कुलम् तस्मिन् समये प्रतिपदम् प्रतिपन्नम् भवति. इदं कर्म महाभोगसंवर्तनीयम्. ##XIII.## तत्र कतमत् कर्म दुष्प्रज्ञसंवर्तनीयम्. उच्यते. इहैकत्यो न परान् पृच्छति. पण्डितान्. श्रमणान्. ब्राह्मणान्. को धर्म: किं धर्मम् कुर्वत: श्रेयस्करम् इति. अपि तु दुष्प्रज्ञान् सेवति. पण्डितान् परिवर्जयति. असद्धर्मं दीपयति. सद्धर्मं विगर्हति. सद्धर्मभाणकानां वैशारद्योपच्छेदं करोति. सद्धर्मभाणकानाम् अभिनिवेशेन न साधुकारं ददाति. असद्- @042 धर्मभाणकानां साधुकारं ददाति. मिथ्यादृष्टिं वर्णयति. सम्यग्दृष्टिं विगर्हति. तथा पुस्तकलेखकवाचकानां वृत्त्यु- पच्छेदं करोति. ##a)## सूत्रे चोक्तम्. उन्मत्तकसंवर्तनीयम्... करोति. सम्मू- ढकश् च कालं करोति. दुष्प्रज्ञश् च भवति. यथोक्तं नन्दि- कसूत्रे. पञ्चत्रिंशद् आदीनवा: सुरामैरेयमद्यप्रमादस्थाने योजयितव्या:. ##Buddhe## चागौरवो भवति. धर्म संघे चागौरवो भवति. अत: शाक्यसूत्रं योजयितव्यम्. यदा च भगवान् कपिल- वस्तुम् आगत: स मद्यपानदोषान् न कदाचिद् Bhagavantam उप- संक्रान्त:. चतुर्भि: स्थविरैर् भगवता प्रेषितैर् गत्वा विनीत: कालगतश् च. शाक्य: पृच्छति. ##Bhagavan.## तस्य का गतिर् इति. Bha- गवान् आह. इमेऽपि च मे शाक्य भाषितस्यार्थम् आजानीयुर् इति सूत्रं @043 योजयितव्यम्. यथा चूडा पन्थको नाम भिक्षुस् तस्य राजगृहे प्रतिवसतो भगवता गाथोद्दिष्टा. सा च वर्षात्ययेन न शकिता ग्रहीतुम्. भिक्षवो विस्मयम् प्राप्ता: पृच्छन्ति. भगवन् कस्यैष कर्मणो विपाकेन दुष्प्रज्ञ:. भगवान् आह. काश्यपे सम्यक्सम्- बुद्धे परिनिर्वृते एष आरण्यको भिक्षुस् त्रिपिटकस् तत्कालम् अभूत्. भिक्षुणां च बुद्धपूजाम् अकुर्वताम् बुद्धवचनम् अन्तर्हितम्. ते भिक्षवस् तस्य समीपं गता: अस्माकम् बुद्धवचनम् अन्तर्- हितम्. अस्माकम् अप्य् उपदेशं कुरुष्वेत्य् अनेन मात्सर्यदोषात् तेषाम् उपदेशो न कृत:. एवं तच्छासनम् अन्तर्हितम्. तस्य कर्- मणो विपाकेनैष दुष्प्रज्ञ:. इदं कर्म दुष्प्रज्ञसंवर्त- नीयम्. ##XIV.## तत्र कतमत् कर्म महाप्रज्ञसंवर्तनीयम्. उच्यते. @044 इहैकत्य: परिपृच्छक जातीयो भवति पण्डिताञ् छ्रमणान् ब्राह्म- णान् सेवते दुष्प्रज्ञान् परिवर्जयति. सद्धर्मं दीपयति. असद्धर्मं विगर्हति धर्मभाणकानां वैशारद्यं वर्णयति. सहितभाषिणां साधुकारं ददाति. अहितभाषिणम् परिहरति. सम्यग्दृष्टिं वर्णयति. मिथ्यादृष्टिं विगर्हति. मसीपुस्तकलेख- नीप्रदानानि ददाति. न च मद्यम् पिबति. यथोक्तं च नन्दिकसूत्रे. पञ्चत्रिंशद् मद्यपानदोषा अकुशलपक्षेण योजयितव्या:. इदं कर्म महाप्रज्ञसंवर्तनीयम्. ##XV.## तत्र कतमत् कर्म नरकोपपत्तिसंवर्तनीयम्. उच्यते. तीव्रम् प्रदुष्टचित्तस्य कायवाङ्मनोदुश्चरितम्. उच्छेददृष्टि:. शाश्वतदृष्टि:. नास्तिकदृष्टि:. अक्रियादृष्टि:. मत्सरिवाद:. अकृतज्ञता. आनन्तर्यम्. आर्याणां शीलवताम् अभूताभ्याख्यानदानम्. इदं कर्म नरकोपपत्तिसंवर्तनीयम्. ##XVI.## तत्र कतमत् कर्म तिर्यग्योन्युपपत्तिसंवर्तनीयम्. उच्यते. मध्यमं कायवाङ्मनोदुश्चरितं विचित्रं रागसमुत्थि- तं कर्म विचित्रं द्वेषसमुत्थितं कर्म विचित्रम् मोहस- मुत्थितं कर्म. मातापित्रो: प्रव्रजितानां चाकल्पिकप्रदानम्. तिर्यग्योनिगतानां सत्वानाम् अवहसनम्. तथा प्रणिधानकर्म यथा गोव्रतिककुक्कुरव्रतिकप्रभृतीनाम् प्रणिधानम् अत्रोपप- द्येयम् इति. ##a)## यथा च बोधिसत्वस्य सिंह जातके ऽवदानं वक्तव्यम्. यथा च वर्षाकारस्य ब्राह्मणस्य मर्कटोपपत्ति: . तद् यथा @045 वर्षाकारेण ब्राह्मणेन स्थविरमहाकाश्यपो भिक्षू राजगृ- हस्योपरिमेण गृध्रकूटात् पर्वताद् ऋषिगिरिपार्श्वं विहायसा गच्छन् दृष्ट:. तेन प्रदुष्टचित्तेन देवदत्ताजातशत्रुसंसर्गाद् वाग्दुश्चरितं कृतम्. एष श्रमणो विहायसा गच्छन् पर्वतात् पर्वतं गच्छति. तद् यथा मर्केटो वृक्षाद् वृक्षम् एव. भगवत: कथितम्. वर्षाकारेण ब्राह्मणेन क्रोधजातेन वाग्दुश्चरितं कृतम्. तस्य को विपाक:. भगवान् आह. अस्य वाग्दुश्चरितस्य विपा- कतो वर्षाकारो ब्राह्मण: पञ्च जन्मान्तरशतानि मर्केटो भवि- ष्यतीति. ततस् तेन वर्षाकारेण श्रुतम् भगवता निर्दिष्टत्वं किल पञ्च जन्मान्तरशतानि मर्केटो भविष्यतीति. स संविग्नचित्तम् प्रसादितवान्. तेन भगवान् परिनिर्वाणकाले पृष्ट:. तस्य कर्मण: कदा परिक्षय इति. भगवान् आह. तान्य् एव पञ्च जन्मान्तरशतानि किं तु राजगृहे उत्पत्स्यसे यथा जम्ब्वा जम्बुद्वीपे जायते. यत्रोष्ट्रिकामात्राणि फलानि. यथा क्षौद्रमध्व् अनेडकम् एव- @046 मास्वादानि. तत्रोपपत्तिर् भविष्यति. ततो व्युत्थितस्य ते सुगतिर् भविष्यति. यथा चित्तप्रदूषणेन सिंहेषूपपन्न:. तदर्थं च भगवता गाथा भाषिता. दीर्घा जागरतो रात्रिर् दीर्घं श्रान्तस्य योजनम् दीर्घो बालस्य संसार: सद्धर्मम् अविजानत:. इदं कर्म तिर्यग्योन्युपपत्तिसंवर्तनीयम्. ##XVII.## तत्र कतमत् कर्म यमलोकोपपत्तिसंवर्तनीयम्. न्च्यते. क्रुद्धस्य प्रतिहतचित्तस्य कायवाङ्मनोदुश्चरितम्. लोभो विषम- लोभो मिथ्याजीवो जिघांसितपिपासितस्य क्रुद्धस्य कालक्रिया. वस्- तुष्व् अभिषक्तचित्तस्य कालक्रिया. ##a)## यथा चोक्तम् भगवता सतवर्गे आगमे कर्मविभङ्गसूत्रे. @047 तस्य खलु पुनर् आनन्द पुद्गलस्यान्यजातिकृतं वा कर्म प्र- त्युपस्थितम् भवति. मरणकाले वा मिथ्यादृष्टि:. इदं कर्म यम- लोकोपपत्तिसंवर्तनीयम्. ##XVIII.## तत्र कतमत् कर्मासुरलोकोपपत्तिसंवर्तनीयम्. उच्यते. सर्वमृदुकायवाङ्मनोदुश्चरितम्. मान:. अभिमान: अधिमान:. अस्मिमान:. मिथ्यामान:. सुकृत कुशलमूलम् असुरलोकोपपत्ति- परिणामितम्. सर्वो त्कृष्टरागसमुत्थितं दौ:शील्यम् प्रज्ञामु- खेन. इदं कर्मासुरलोकोपपत्तिसंवर्तनीयम्. ##XIX.## तत्र कतमत् कर्म मनुष्यलोकोपपत्तिसंवर्तनीयम्. उच्यते. सुभाविता मन्दभाविताश् च दश कुशला: कर्मपथा:. कतमे दश. त्रिविधं कायकर्म. चतुर्विधं वाक्कर्म. त्रिविधम् मन:कर्म. इदं कर्म मनुष्यलोकोपपत्तिसंवर्तनीयम्. ##XX.## तत्र कतमत् कर्म कामावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. सुसमाप्ता दश कुशला: कर्मपथा:. इदं कर्म कामाव- चरदेवोपपत्तिसंवर्तनीयम्. ##XXI.## तत्र कतमत् कर्म रूपावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. सुसमाप्ता: सुसमाहितास् ततो विशिष्टतरा: परिपूर्णा दश कुशला: कर्मपथा:. इदं कर्म रूपावचरदेवोपपत्तिसंवर्- तनीयम्. ##XXII.## तत्र कतमत् कर्मारूप्यावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. चतस्र आरूप्यसमापत्तय:. आकाशानन्त्यायतनम्. विज्ञाना- नन्त्यायतनम्. आकिंचन्यानन्त्यायतनम्. नैवसंज्ञानासंज्ञायत- नम्. एता: समापत्तयो भाविता बहुलीकृताश् च भवन्ति. इदं कर्मा- रूप्यावचरदेवोपपत्तिसंवर्तनीयम्. ##XXIII.## तत्र कतमत् कर्म कृतं नोपचितम्. उच्यते. यत् कृत्वा कर्म आस्तीर्यति जिह्रेति विगर्हति विजुगुप्सति देशयति आचष्टे व्यक्ती- @048 करोति. आयत्यां संवरम् आपद्यते. न पुन: करोति. इदं कर्म कृतं नोपचितम्. ##XXIV.## तत्र कतमत् कर्मोपचितं न कृतम्. उच्यते. यत् कर्म कायेन परिपूरयितव्यम्. तत्र प्रदुष्टचित्तो वाचम् भाषते एवं ते करिष्यामीति. इदं कर्मोपचितं न कृतम्. ##XXV.## तत्र कतमत् कर्म कृतं चोपचितं च. उच्यते. यत् कर्म सांचेतनिकम्. ##a)## यथोक्तम् भगवता. मन:पूर्वङ्गमा धर्मा मन:श्रेष्ठा मनोजवा: मनसा चेत् प्रदुष्टेन भाषते वा करोति वा ततस् तं दु:खम् अन्वेति चक्रं वा वहत: पदम् मन:पूर्वङ्गमा धर्मा मन:श्रेष्ठा मनोजवा: मनसा चेत् प्रसन्नेन भाषते वा करोति वा ततस् तं सुखम् अन्वेति छाया वा अनुयायिनी. इदं कर्म कृतं चोपचितं च. ##XXVI.## तत्र कतमत् कर्म नैव कृतं नैवोपचितम्. उच्यते. यत् कर्म सांचेतनिकं स्वप्नान्तरे कृतं कारितं वा. इदं कर्म नैव कृतं नैवोपचितम्. ##XXVII.## तत्र कतमत् कर्म येन समन्वागत: पुद्गलो नर- केषूपपन्न: परिपूर्णं नैरयिकमायु: क्षपयित्वा च्यवति. उच्यते. @049 इहैकत्येन नरकीयं कर्म कृतम् भवत्य् उपचितम्. स तत् कर्म कृत्वा नास्तीर्यति. न जिह्रीयति न विगर्हति न जुगुप्सति न देशयति नाचष्टे न व्यक्तीकरोति नायत्यां संवरम् आपद्यते भूयस्या मात्रया हृष्यति. प्रीतिम् उत्पादयति. यथा देवदत्तकोकालिकादय:. इदं कर्म येन समन्वागत: पुद्गलो नरकेषूपपन्न: परिपूर्- णनैरयिकम् आयु: क्षपयित्वा च्यवति. ##XXVIII.## तत्र कतमत् कर्म येन समन्वागत: पुद्गलो नर- केषूपपन्नो ऽर्धनैरयिकम् आयु: क्षपयित्वा च्यवति. उच्यते. इहैक- त्येन नारकीयं कर्म कृतम् भवत्य् उपचितम्. स तत् कृत्वा नास्ती- र्यति न जिह्रीयति न विगर्हति न जुगुप्सते न देशयति नाचष्टे न व्यक्तीकरोति. नायत्यां संवरम् आपद्यते. अपि तु न भूयस्या मात्रया हृष्यति. न प्रीतिम् उत्पादयति. इदं कर्म येन समन्वागत: पुद्गलो नरकेषूपपन्नो ऽर्धनैरयिकम् आयु: क्षपयित्वा च्यवति. ##XXIX.## तत्र कतमत् कर्म येन समन्वागत: पुद्गलो नरकेषू- पपन्नमात्र एव च्यवति. उच्यते. इहैकत्येन नारकीयं कर्म कृतम् भवत्य् उपचितं च. स तत् कृत्वास्तीर्यति. जिह्रीयति. विगर्हति विजुगुप्सति आचष्टे. देशयति. व्यक्तीकरोति. आयत्यां संवरम् आपद्- यते. न पुन: कुरुते. स चेन् नरकेषूपपद्यते उपपन्नमात्र एव च्यवति. ##a)## यथा राजाजातशत्रु:. तेन देवदत्तसहायेनानन्तर्यकर्म कृतम्. पितृवध:. संघभेद:. धनपालमोक्षणम्. शिलायन्- त्रमोक्षणम् देवदत्तस्यादेशेन. तस्माद् अवीचिनरकगमनं श्रुत्वा तेन संविग्नेन भगवति चित्तम् प्रसादितम्. श्रामण्य- फलसूत्रे ऽत्ययदेशनं कृतम्. प्रतिसंदधाति कुशलमूलानि. तेन मरणकाले चित्तम् प्रसादितम्. अस्थिभिर् अपि बुद्धम् भग- @050 वन्तं शरणं गच्छामि. स उपपन्नमात्र एव च्यवति. इदं कर्म येन समन्वागत: पुद्गलो नरकेषुपपन्नमात्र एव च्यवति. ##XXX.## तत्र कतमत् कर्म नियतोपपत्तिसंवर्तनीयम्. उच्यते. यत् कृत्वा क्वचिद् उपपत्तौपरिणामयति अमुत्रोपपद्येयम् इति. स तत्रोपपद्यते. यथा भगवतो जातके स्यामाकजातकप्रभृतिषु प्रणिधानवशाद् उपपत्तिर् वर्ण्यते. इदं कर्म नियतोपपत्तिसंवर्तनीयम्. ##XXXI.## तत्र कतमत् कर्मानियतोपपत्तिसंवर्तनीयम्. उच्यते. यत् कृत्वा न क्वचिद् उपपत्तौ परिणामयति अमुत्रोपपद्येयम् इति. यथा सत्वा: कर्मवशाद् उपपद्यन्ते. इदं कर्मानियतोपपत्ति- संवर्तनीयम्. ##XXXII.## तत्र कतमत् कर्म देशान्तरविपाकम् उच्यते. यत् कर्म तस्मिन्न् एव जन्मान्तरे वा देशान्तरगतस्य विपच्यते शुभम् अशु- भं वा. तत् कर्म देशान्तरविपाकम् यथा भगवान् कथयति भूतपूर्वम् भिक्षवो जम्बुद्वीपे मनुष्याणम् अपरिमाणमायुर् भ- वति. यथा राज्ञो मान्धातु:. अथान्यतरस्मिन् नगरे मैत्रायज्ञो @051 नाम सार्थवाहपुत्रो बभूव. स पञ्चशतसहायपरिवृत उद्यानं गत:. तैश् च सहायैर् उक्त: अस्मिन् नगरे बणिजस् तव पितरम् पूर्- वण्गमं कृत्वा महासमुद्रम् अवतीर्य सुवर्ण भूमिप्रभृतीनि देसान्तराणि गत्वा द्वीपान्तराणि च पश्यन्ति. द्रव्योपार्जनं च कुर्वन्ति. वयम् अपि त्वाम् पूर्वण्गमं कृत्वा समुद्रम् अवतीर्य द्रव्योपार्जनं करिष्यामो द्वीपान्तराणि च द्रक्ष्याम: ततस् तेन एवम् इति प्रतिष्रुतम्. स रात्रौ गत्वा मातरम् आपृच्छति. अम्ब सुवर्- णभूमिं गमिष्याम:. तस्य माताह. अपरिमाणम् पुत्र द्रव्यं गृहे तिष्ठति. न गन्तव्यम् इति. स मातुर् वचनेन निवृत्त:. स भूय उद्यानं गत: सहावैर् उक्त:. तम् अर्थं विज्ञापयाम:. तेन तथास्त्व् इति प्रतिश्रुतम्. स भूयो मातरं गत्वापृच्छति. भूयश् च मात्रा पादपतनान् निवर्तित:. एवं तृतीयम् अपि. स कालान्तरेण भूय @052 उद्यानं गत्वा सहायैर् उक्त:. तव दोषद् वयम् अपि न गच्छाम:. पृच्छामो वयम्. त्रयोदश्यां गमिष्याम इति. तेन मातुर् अविदितम् एव बहिर् बहु भाण्डं निर्गमितम्. तस्य गमनकाले प्रस्थितस्य माता द्वारे पादपतनं कृत्वा स्थित्वा. पुत्र न गन्तव्यम् इति. स क्रुद्धो मातु: पादम् मस्तके दत्त्वातिक्रान्त: समुद्रकूलं च गत:. तेन सहाय उक्ता:. समुद्रम् अवतरतां न ज्ञायते जीवितम् मरणं च. वयं सर्व एवाष्टाण्गसमन्वागतम् पोषधं गृह्णा- म:. तैस् तथास्त्व इति प्रतिपन्नम्. पोषधं च गृहीतम्. ते समु- द्रम् अवतीर्ण:. समुद्रमध्यगतानां च तेषां विषमवाताद्या- हत: पोतो विनष्टस् तेन सर्वे कालगता:. मैत्रायज्ञाश् च म. प्र. टमुख्यान् अवबद्धं ताम्रघटं च गृह्य समुद्रकूल उत्तीर्ण: स पर्यटमान: सौवर्णप्राकारं नगरम् पश्यति. आरामसम्पन्- नं वनसम्पन्नम्. पुष्करिणीसम्पन्नम्. धूपितधूपनम् मुक्- तपुष्पावकीर्णम् अवसक्तपट्टदामकलापम्. ततश् चतस्रो ऽप्सरसो निर्गता: स ताभिर् गृह्य नगरम् प्रवेशित:. स ताभि: सार्धम् बहूनि वर्षाणि क्रीडितवान्. बहूनि वर्षशतानि. बहूनि वर्षाणी बहूनि वर्षशतसहस्राणि क्रिडितवान्. स ताभिर् उक्त:. आर्यपुत्र तवायम् पृथिवीप्रदेशो ऽपूर्व:. अस्माकम् अविदितं न निर्गन्तव्यम्. यदि निर्गच्छसि सर्वथोत्तराभिमुखेन न गन्तव्यम्. इति. स तस्मात् कालान्तरेण निर्गत:. स भूयो गच्छन् नगरम् पश्यति. रूप्यमयेन प्राकारेण. आरामसम्पन्नं वनसम्पन्नम्. पूर्व- वद् यावत्. तस्माद् अप्य् अष्टाव् अप्सरसो निर्गता:. ताभिर् अप्य् असौ गृह्य प्रवेशित:. स ताभि: सार्धम् बहूनि वर्षाणि क्रीडितवान्. बहूनि वर्षशतानि. बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि क्रिडित- वान्. पूर्ववत्. ततोऽपि कालान्तरेण निर्गत:. भूयश् च पर्यटन् नगरम् पश्यति. वैदूर्यमयेन प्राकारेण आरामसम्पन्नं वन- सम्पन्नम्. पुष्करिणीसम्पन्नम्. धूपितधूपनम्. मुक्तपुष्पा- वकीर्णम् अवसक्तपट्टदामकलापम्. तस्माद् अपि षोडशप्रसो निर्ग- ता:. ताभिर् अपि सार्धम् बहूनि वर्षाणि क्रीडितवान्. पूर्ववत्. स ताभिर् उक्त:. आर्यपुत्र तवायम् पृथिवीप्रदेशो ऽपूर्व:. अस्माद् विहारात् तेन न निर्गन्तव्यम्. अथा निर्गच्छसि. सर्वथोत्तरामुखेन न गन्त- व्यम् इति. स तस्मात् कालान्तरेण निर्गत:. भूय: पर्यटमान: @053 स्फटिकप्राकारेण नगरम्. तथैवारामसम्पन्नम्. वनसम्पन्- नम्. पुष्करिणीसम्पन्नम्. धूपितधूपनम् मुक्तपुष्पावकीर्णम् अवसक्तपट्टदामकलापम्. तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गता:. ताभिर् अपि सार्धम् बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षश- तसहस्राणि क्रीडितवान्. स ताभिर् अप्य् उक्त:. आर्यपुत्र तवायम् पृथिवी- प्रदेशो’ पूर्व:. अस्माद् विहारात् तेन न निर्गन्तव्यम्. अथ निर्गच्छसि. उत्तरामुखेन न गन्तव्यम् इति. स तासाम् प्रमदाद् रतिखिन्नो निर्ग- त:. उत्तराभिमुखेन गच्छन् कण्टकाटवीम् प्रपन्न:. अथ कृष्णय- सेन प्राकारेण नगरम् पश्यति. स तत्र प्रविष्ट:. प्रविष्टमात्रस्य च नगरद्वारम् पिहितम्. ऊर्धवम् पश्यति. प्राकारो वर्धते भैरवं च शब्दं शृणोति. तत्रस्थश् च चिन्तयति. किम् एतद् इति. स तत्र गत:. अथ पश्यति पुरुषस्यासिधरं चक्रं शिरश् छिनत्ति. स भीत: पृच्छति. किम् एतद् भो पुरुष. नैरयिकपुरुष: प्राह. एष pra- tyekanaraka:. MaitrAyajJa Aha. किं त्वया पापकर्म कृतम् इति. स कथयति. अस्मिन् जम्बुद्वीपे महाकोशली नाम नगरम्. तत्राहम् महासार्थवाहपुत्रो ऽभूवम्. स पञ्चभि: सहायशतै: सहो- द्यानं गत:. ते कथयन्ति. तव पिता सार्थवाहो ’स्माकम् पूर्व- पुरुषो’ स्ति. पूर्वण्गमं कृत्वा देशान्तराणि गत्वा द्रव्योपार्जनानि कुर्वन्ति. सुवर्णभूमिं सिंहलद्वीपं च प्रभृतीनि च द्वीपान्त- राणि पश्यन्ति. वयम् अपि त्वया पूर्वण्गमेन देशान्तरम् पश्याम इति. वयम् अपि गच्छाम इति प्रतिश्रुतम्. सो’ हं गृहं गत्वा मात- रम् आपृष्टवान्. अहम् एवं देशान्तरं गमिष्यामीति. माता म आह. पुत्र तव पिता समुद्रम् अवतीर्णो देशान्तरं गत एव कालगत:. त्वम् एकपुत्रक:. प्रभूतं गृहे द्रव्यं तिष्ठति. न गन्तव्यम्. इति. मया न गच्छामीति प्रतिश्रुतम्. एवं द्वितीयं तृतीयं चतुर्- थम् अप्य् आपादपतनं निवर्तित:. कालान्तरेणाहम् भूयो ऽप्य् उद्या- नं गत: सहायैर् उक्त:. अवश्यं गन्तव्यम् इति. गमिष्यामीति मया प्रतिश्रुतम्. अथ मम प्रस्थितस्य माता द्वारे पादपतनं कृत्वा स्थिता. पुत्र नार्हसि माम् परित्यक्तुम् इति. तस्याहम् मस्तके पादं दत्त्वा प्रक्रान्त:. सो’ हम् पञ्चभि: सहायशतै: सार्धं समु- द्रकूलं गत:. अष्टाङ्गसमन्वागतम् पोषधं गृह्य समुद्रम् अवतीर्ण:. सुवर्णभूमिप्रस्थितानाम् अस्माकं विषमवाताद्याहत: पोतो विनष्ट:. ते सर्वे कालगता:. अहं तु बहुभिर् दिवसइ: कथं- चन समुद्राद् उत्तीर्णो ऽथ प्रपीड्यमान: सौवर्णेन प्राकारेण नगरम्. आरामसम्पन्नम्. वनसम्पन्नम्. पुष्करिणीसम्पन्नम्. धूपितधूपनम्. मुक्तपुष्पावकीर्णम्. अवसक्तपट्टदामकलापम्. तस्माच् चतस्रो ‘प्सरसो निर्गता:. ताभि: प्रवेशितो ऽस्मि. यावत्. @054 ताभिर् अपि सार्धम् बहूनि वर्षाणि. बहूनि वर्षशतानि. बहूनि वर्षशतसहस्राणि क्रीडितम्. तत: कालान्तरेण निर्गच्छन् प...पूर्- ववत्. तस्माद् अप्सरसो निर्गता: ताभि: प्रवेशितो ऽस्मि. यावत्. ताभिर् अपि सार्धम् बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्ष- शतसहस्राणि क्रीडितम्. एवं वैदूर्यमयम्. तस्माद् अपि षोड- शाप्सरसो निर्गता:...तस्माद् अपि निर्गत:. स्फटिकमयं नगरम् पश्यामि. पूर्ववत्. तस्माद् द्वात्रिंशद् अप्सरसो निर्गता: ताभिर् अपि सह तथैव क्रीडितम्... कण्टकाटवीम् प्रपन्न:. यावद्. आयसन- गरम् पश्यामि. सो ऽहम् अत्र प्रविष्ट:. प्रविष्टस्य मे द्वारम् पिहितम्. अत्र च पूर्ववत्...असिधरं चक्रं शिरसि परिवर्त- मानम् पश्यामि. तत्र च ममावस्थितस्य शिरसि असिधरं चक्रं संक्रान्तम्. यद् अहम् मातु... निवृत्त:..अष्टाङ्गसमन्वागतं च पोषधं गृहीतम्. तस्य कर्मणो विपाकेन चतुर्षु महानगरेषु प्रत्येकस्वर्गस्व....मातु: शिरसि पादं दत्त्वा गत: तस्य कर्मणो विपाकेन ममासिधरं चक्रं शिरश् छिनत्ति. मैत्रयाज्ञश् चिन्तयति. मयाप्य् एतद् एव कर्म कृतम्. उपस्थितो ममापि कर्मविपाक इति. नैरयिकपुरुस: प्राह. कुतस् त्वम्. मैत्रायज्ञ: कथयति. अस्ति जम्बुद्वीपे तामलिप्तं नाम महानगरम्. ततो’ हम्. मयापि चैतत् सर्वम् अनुष्ठेयम्. नैरयिकपुरुष: प्राह. अस्ति मयाद्यान्त- रिक्षे घोष: श्रुत: क्षीणस् तव कर्मविपाक: मैत्रायज्ञो नाम सार्थवाहपुत्र: अद्यागमिष्यति. एतद् एव कर्म कृत्वेति. मैत्रायज्ञ आह. किम् भोजनम्. स आह. अत एव मस्तकाच् छिद्यमानाद् यत् पूयशो- णितं स्रवति. एवम् उक्त्वा स पुरुष: कालगत: पतित: मैत्रायज्ञो भीत: संविग्न: सर्वेण भावेन मातापित्रो: प्रणिपातं कृत्वाह. ऊर्ध्वम् भवाग्रविततान् अधराद् अवीचिं तिर्यक्प्रथान् अगणितान् अपि लोकधातून् आत्मन्स्व सुरासुरनरोरगभूतकाये सत्वानि यानि उपगतानि सुखिनो भवन्तु @055 एवं चिन्तयित्वा सर्वेण भावेन मातापित्रोर् नमस्कारं कृत्वा प्रणिपातं च प्रणिधानं च कृतवान्. यत्र यत्रोपपद्यामि माता- पित्रो: शुश्रुषां कुर्याम् अहम् इति. ये च केचन सत्वा प्रत्येक- नरके उपपद्यन्ते तेषां सर्वेषाम् अर्थायाहम् अत्रावस्थित:. ये च केचन लोके युक्तास् च मुक्ताश् च तषां नम:. ते माम् पालयन्तु. इदम् उक्त्वा तस्मिन् नैरयिकपुरुष: काले स्थित:. पुनश् च प्रणि- धानं कृत्वा पुनर् अप्य् आह. कृत्वादौ नरकम् अवीचिम् आभवाग्राद् ये सत्वाश् च्युतिगतिबन्धनावबद्धा: ते सर्वे सुखम् अतिनाप्य धर्मयुक्तं निर्वाणं यद् अजरम् अच्युतं स्पृशन्तु. अथ तच् चक्रम् अस्पृशमानं शिरसि नित्यकालम् एवोपरि विहायसि स्थितम्. नित्यं च किल तस्य माताशिषम् प्रयुण्क्ते. यद्य् अस्ति मम किंचित् पुण्यफलम् प्रदानेन वा शीलेन वा ब्रह्मचर्येण वा पति- व्रतत्वेन वा तेन पुण्यफलेन मम पुत्रस्य यत्र तत्र स्थितस्य मा किंचित् पापम् भवतु. तेन च तस्य शिवम् आसीत्. b) यथा श्यामजातके सविषेण शरेण. श्यामकुमारस्य माता- पित्रोर् आशीर्वाचनेन शल्यश् च निर्गतो विषं च नष्टम् मृतश् च संजीवितस् तद्वत् तस्यापि शिवम् आसीत्. यथा वज्रराजगृहे ध- नंजयसूत्रे आर्यशारद्वतीपुत्रेणोक्तम् तम् एनम् ब्राह्मणम् मातापितरौ समम् मानितौ सम्यक् पूजितौ कल्याणेन मनसानु- @056 कम्पेते. अधोसी वतन पुत्रो धार्मिकेण कर्मगुणेन न च किंचित् पापं कर्म करोति. सर्वं सूत्रं योज्यम्. यथा च सियालकसूत्रे भगवतोक्तम्. तम् एवं गृहपतिपुत्र मातापितरौ पञ्चसु स्थानेषु प्रत्युपस्थितौ पञ्चसु स्थानेषु प्रतिष्ठा- पयत: तस्य पुनर् गृहपतिपुत्र मातापितृभ्याम् अनुकम्पितस्य पुरुषपुद्गलस्य वृद्धिर् एवम् प्रत्याशंसितव्या. c) स तत्र प्रीत्याहार: स्थित्वा परिपूर्णेषु षष्टिवर्षसहस्रेषु कालगत:. d) यथा राजाजातशत्रुर् अपरिपूर्ण एव नैरयिकायु:प्रमाणे च्युत:. अबन्ध्यत्वात् कर्मणां कदाचिद् अतीव शिरोरुजा भवति. e) अत्र कृतप्रणिधानस्य मैत्रायज्ञानस्य मातापितृशुश्रूषा वक्त- व्या. यथा श्यामजातके ऽन्धौ मातापितरौ हस्तिभूतेन परिपा- लितौ. अन्येषु जातकशतेषु च. f) अथ भगवान् प्राप्तकालम् भिक्षून् आमन्त्रयते. स्याद् एवम् भिक्षवो युष्माकम् अन्य: स तेन कालेन तेन समयेन मैत्रायज्ञो नाम सार्थवाहपुत्रो बभूवेति. नैवं द्रष्टव्यम्. अहं स तेन कालेन तेन समयेन मैत्रायज्ञो नाम सार्थवाहपुत्र आसीत्. तस्मात् तर्हि भिक्षवो मम वचनं श्रद्दधानैर् बुद्धे सगौरवैर् भवितव्यं धर्मे संघे सगौरवैर् भवितव्यम्. मातापितृषु आचार्योपाध्यायेषु सगौरवैर् भवितव्यम्. एवं वो भिक्षव: शिक्षितव्यम्. य एवं देशान्तरगत: सुखं दु:खम् प्रत्यनु- @057 भवति. यथा मैत्रायज्ञेन देशान्तरगतेन तस्मिन्न् एव जन्मनि प्रत्येकस्वर्गम् प्रत्येकनरकं चानुभूतम्. य एवं देशान्तर- गत: सुखं दु:खम् प्रत्यनुभवति. इदं कर्म देशान्तर- विपाकम्. g) एतद् दर्शयति भगवान्. यथा मयि तथा मातापितृषु. आचार्यो- पाध्यायेषु वचनकारिणां समो विपाक: इह लोके परलोके च. कथं इह लोके सम: कर्मविपाको भवति. यथा श्रावस्त्यां दरिद्रपुरुषो भगवन्तं सश्रावकसंघम् भुञ्जानं दृष्ट्वा चित्तम् प्रसादितवान्. तेन महापुण्यसम्भार उपार्जित: राज्यसं- वर्तनीयं कर्म कृतम्. तद् एव च मोक्षबीजम्. तच् च ज्ञात्वा भगवता गाथा भाषिता ये तत्राभ्यनुमोदन्ते वैयावृत्यकराश् च ये अनूना दक्षिणा तेषां ते ऽपि पुण्यस्य भागिन:. एतद् एव गाथा समुत्थानम्. मन:पूर्वण्गमा धर्मा मन:श्रेष्ठा मनोजवा: मनसा चेत् प्रसन्नेन भाषते वा करोति वा ततस् तं सुखम् अन्वेति छाया वा अनुयायिनी ततश् च्युतश् च देवेषूपपन्न:. यथा च तगरशिखी नाम प्रत्येकबुद्ध:. दुर्भिक्षे दरिद्रपुरुषेण सूप: प्रतिपादित:. स च तदहर् एव तस्मिन् नगरे राजाभिषिक्त: तत: कालान्तरेण प्रत्येक- बुद्ध: संवृत्त: य एष सूत्रान्तरे परिपठित: प्रत्येकबुद्धस् @058 तगरशिखी नाम. एवं तावद् भगवति सांदृष्टिकश्चित्तप्रसादस्य फलविपाक:. h) कथम् मातापितृषु. यथा मैत्रायज्ञ: सार्थवाहपुत्र: आचतुर्थम् प्रतिनिवृत्तो मातुर् वचनेन चतुर्षु महानगरेषु प्रत्येकस्वर्गसुखम् अनुभूतवान्. तत् तु तस्य मोक्षबीजम्. एवम् मातापिट्ष्व अपि सांदृष्टिक: फलविपाक: i) कथम् भगवति मातापितृषु च चित्तप्रदोषेण नरकगम्- अनम् भवति. उच्यते. देवदत्तो भगवति चित्तम् प्र...तोऽवीचौ महानरके पतित:. तथा सिन्धु विषये रौरुकं नाम नगरम्. तत्र शिखण्डी राजपुत्र: पितरं घातयित्वा नरके पतित:. एवम् भगवति मातापितृषु च चित्तप्रदूषणेन नरकगमनम् भवति. j) तेन कारणेन किं नास्ति नानाकरणम्. उच्यते. महान्तं. नानाकरणम्. भगवान् अनेककल्पशतसहस्रोपार्जितकुशलमूल- सम्भूतसम्भार: अनुत्पन्नस्य मार्गस्योत्पादयिता बुद्धो बो- धाय मार्गं देशयति. तस्मिन् कृत: प्रसादो ऽप्रमेयफलविपाक: अन्ते च निर्वाणम्. मातापित्रोर् मोक्षमार्गो ऽविदित:. अपि च न सर्वम् मातापित्रोर् वचनं कार्यम्. सन्ति केचिन् मिथ्यादर्शनोपहतचित्त: पुत्रान् ब्रुवन्ति. एहि माम् अवसनं नय. तव च भविष्यति हिताय @059 सुखाय मम च. [प्रपाते माम् पा] तयाग्नौ वा प्रवेशयेति. तन् नैव कर्तव्यम्. किं कारणम्. मातापितरौ घातयित्वावश्यं नरकगमनम्. अत एव भगवता प्रतिषिद्धो न मातापितृघातक: प्रव्राजयितव्य: नास्ति तस्य प्रव्रज्या नोपसम्पदा. नास्ति फल- प्राप्ति:. एवंविधं वर्जयित्वान्यथा समसमा मातापितर आचार्यो- पाध्याया: कथं च समसमा. ननु भगवतोक्तम्. मातापित्रो: पुत्रस्नेहो यावद् अस्थिमज्जाम् आश्रित्य तिष्ठत्य अत एव मातापितृभ्याम् अननुज्ञातस्य नास्ति प्रव्रज्या. यथार्यराष्ट्रपालशोण प्रभृतयो भगवता मातापितराव् अननुज्ञाप्य न प्रव्राजिता: अद्यापि तान् अणनुज्ञातान् न प्रवराजयन्ति. यथा च भगवति प्रवरजिते शुद्- धोदनस्य पुत्रशोकेन चक्षुषी अन्तर्हिते. उच्यते. मातापितर: पञ्च स्थानानि प्रत्याशंसमाना: पुत्रम् इच्छन्ति. संवर्धितो नो वृद्धीभूतान् पालयिष्यति कार्यं च करिष्यति द्रव्यस्वामी च भविष्यति. कालगतानां च पितृपिण्डं दास्यति. कुलवंशश् च चिरस्थितिको भविष्यति. इमानि पञ्च स्थानानि प्रत्याशंसमाना मातापितर: पुत्रम् इच्छन्ति. नैवम् आचार्योपाध्याया: केवलम् एव कारुण्यम् पुरस्कृत्य कथम् अस्या नादिकालप्रवृत्तस्य संसारच- क्रस्य पर्यन्तं कुर्याद् इति. यथा भगवता विनाय उक्तम्. उपाध्यायस्य शिष्ये पुत्रसंज्ञा भवति. शिष्यस्याप्य उपाध्याये पितृसंज्ञा भवति. एवम् अन्योन्यनिश्रिता: सुखिनो भविष्यन्ति. एवम् आचार्योपाध्याया: समसमा मातापितृभि: यथा चक्रवर्तिसूत्र @060 उक्तम् भगवता. कस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्- तिरत्नान्य अश्वरत्नानि च प्रतिलभते. दीर्घरात्रं राजा चक्र- वर्ती मातरम् पितरं वा स्वयं वा स्कन्धे वहति वा रथादिभिर् वाहयति वा. आचार्योपाध्यायान् स्वयं वहति वाहयति वा. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वरत्नानि प्रतिलभते. अनेनापि कारणेन समसमा मातापितर आचार्योपाध्यायाश् च. अपि त्व् अस्त्य् अन्यत्र नानाकरणम्. गृहस्थानाम् मातापितृ प्रव्रजिता: पूज्या:. प्रव्रजितानाम् आचार्योपाध्याया एव पूजनीया:. यथा महीषासका गोत्रान्तरीया विनये ऽर्थोत्पत्तिं धारयन्ति. यथाह भगवान्. न भिक्षव: आचार्योपाध्यायान् अनापृष्ट्वा देशान्तरं गन्तव्यम्. कस्माद्. भवति भिक्षवो जीवितान्तरायो भवति ब्रह्मचर्यान्- तरायो भवति पात्रचीवरान्तराय: भूतपूर्वम् भिक्षवो मै- त्रायज्ञो नाम सार्थवाहपुत्र आसीद् इति. एतद् एवावदानं यथावस्- थितं वक्तव्यम्. एवम् एव समसमा आचार्योपाध्याया मातापितरश् च. यथा चोक्तम् भगवता. यो भिक्षवो मातापितरौ स्कन्धेन गृह्य जम्बुद्वीपम् पर्यटेत योगोद्वहनं च कुर्यात् चतुर्षु @061 द्वीपेषु हिरण्यसुवर्णं च दद्यात्. एवम् अपि मातापित्रो: प्रत्युप- कारो न कृतो भवति. यश् च पुनर् बुद्धे प्रसादयेत्. धर्मे. संघे. पञ्चसु शिक्षापदेषु आर्यकान्तेषु शीलेषु प्रतिष्ठापयेत्. एवम् मातापितृणाम् पुत्रै: प्रत्युपकार: कृतो भवति तच् च सर्वम् आचार्योपाध्याया: कुर्वन्ति. यथाह भगवान् दक्षिणाविभण्गसूत्रे. यथानन्द पुद्गल: पुद्गलम् आगम्य बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति यथोक्तानि च शिक्षापदानि वक्त- व्यानि. तेनानन्द पुद्गलेन तस्य पुद्गलस्य न शक्यम् प्रतिकर्तुम्. यद् इदम् अभिवादनप्रत्युत्थानमात्रेणैवम् अपि प्रतिविशिष्टतरा आचार्योपाध्याया मातापितृभ्याम्. यथा च महाकात्यायनेनावन्ति- प्रभृतय: पश्चिमजनपदा अभिप्रशदिता: यथा चार्यमधयन्- दिनेन काश्मीरायाम् पञ्च नागशतनि विनीय देशो ऽभिप्रसादित: @062 अनवतप्तसरसश् च कुङ्कुमम् आनीय कश्मीरायाम् प्रतिष्ठापि- तम्. तच् चाद्यापि लोकोपभुक्तम्. विहारश् च कारितो ऽद्यापि च तत्रैव प्रतिवसन्ति. यथा आर्य गवाम्पतिना सुवर्णभूम्यां योजनशतं जनपदो ऽभिप्रसादित:. यथा च पूर्वविदेहा आर्य पिण्डो लभारद्वाजेनाभिप्रसादिता (विहाराश् च कारिता अद्यापि तत्रैव @063 प्रतिवसन्ति). यथा चार्यमहेन्द्रेण सिंहलद्वीपे विभीषण प्रभृतयो राक्षसा: समये स्थापिता देशश् चाभिप्रसादित: यथा चाध्यर्धशतके सूत्र आर्यपूर्णेन शूर्पारके नगरे पञ्चो- @064 पासकशतानि अभिप्रसादितानि. चन्दनमालश् च विहार: कारित:. यथा च भगवान् पञ्चभिर् भिक्षुशतै: सार्धं विहायसा तत्र गतो जनकायश् चाभिप्रसादित: अपि च किम् एकैकस्य भिक्षोर् नाम- ग्रहणेन कृतेन यतो भगवान् परिनिर्व...न्तर् य: कश्चिद् विनीतो भिक्षुर् वा भिक्षुणी वोपासको वोपासिका वा सर्वे ते भिक्षुभिर् एव विनीता:. यश् च येनाभिप्रसादित: स तस्याचार्योपाध्यायाश् च एत ...त भगवान् मातापितर: पञ्च स्थानानि प्रत्यनुशंसमाना: पुत्रम् इच्छन्ति. आचार्योपाध्यायास् तु कारुण्यान् निर्वाणं धर्मं देशयन्ति. अनेनापि कारणेन मातापितृभ्य आचार्योपाध्याया: प्रति- विशिष्टतरा इति. अत एवम् आह भगवान्. मम भिक्षवो वचनं श्रद्दधानैर् भगवति पर: प्रसाद: कार्य: धर्मे संघे मातापितृष्व् आचार्योपाध्यायेषु पर: प्रसाद: कार्य: तद् वो भवि- श्यति दीर्घरात्रं हिताय सुखायेति. इदं कर्म देशान्तरविपाकम् @065 ##XXXIII##. कतमत् कर्म येन समन्वागत: पुद्गल: पूर्वं सुखितो भूत्वा पश्चाद् दु:खितो भवति. उच्यते. इहैकत्यो दानं याचित: समान: पूर्वं प्रहृष्ट: प्रतिजानीते प्रमुदितो ददाति. दत्त्वा च खलु प्रतिसारी भवति. स यदा मनुष्येषूपपद्यते. आढ्येषु महाधनेषु महाभोगेषु कुलेषूपपद्यते. पश्चात् तस्य ते भोगा: परिक्षयम् पर्यादानं गच्छन्ति. स पश्चाद् दरिद्रो भवति. यथार्यगोपक: तेन किल ककुच्छन्दे सम्यक्- सम्बुद्धे भिक्षुसंघस्य गोधेनुर् दत्ता. स पश्चात् परैर् गर्हितो न साधुकृतेयं दत्तेति. तेन चित्तम् प्रदूषितम्. स यत्र यत्रोपपद्यते तत्र तत्र महाधनो भवति. पश्चात् तेन चित्त- प्रदोषेण दरिद्रो भवति. पश्चिमे भवे ऽपि राजगृहे नगरे @066 ‘न्यतरस्मिन् गृहे प्रत्याजात:. तस्य जायमानस्य माता कालगता. अनेन माता मारिता जायमानेन मूलनक्षत्रे जातो ‘यम् मा निर्मूलं कुलं करिष्यत्य् अमङ्गलो ‘यम् इति मात्रा सार्धं श्मशाने उत्सृष्ट:. तत्रापि च मातुर् एकस्तनात् क्षीरम् प्रघरति तेनैव पुण्यानु- भावेन. विवृद्धश् च भगवतागत्य प्रव्राजित:. एतच् च सर्वम् अनुपूर्वेण भगवता भिक्षूणां कथितम्. एवम् अनेन पूर्वं क्षीरधेनु: प्रसादजातेन दत्ता पश्चाद् विप्रतिसारी संवृत्त:. तस्येदं कर्मफलम्. यस् त्व् असौ पूर्वकश् चित्तप्रसादस् तद् एवास्य मोक्षबीजम्. यथा च चम्पायाम् महानगर्याम् इश्वरो गृहपतिपुत्र:. तेन भृत्यानां हस्ते सर्वं धनं चतुर्दिशम् बाणिज्याय प्रेषितम्. तच् च सर्वं देशान्तरगतं विनष्टम्. स च परकर्मकर: संवृत्त:. इदं कर्म येन समन्वागत: पुद्गल: पूर्वं सुखितो भूत्वा पश्चाद् दु:खितो भवति. ##XXXIV.## कतमत् कर्म येन समन्वागत: पुद्गल: पूर्वं दु:खितो भूत्वा पश्चात् सुखितो भवति. उच्यते. इहैकत्यो दानं समादाय याचित: समान: प्रतिजानीते कृच्छ्रेण ददाति. दत्त्वा तु दानम् पश्चात् प्रीतिम् उत्पादयति. स यदा मनुष्येषूत्पद्यते दरि- द्रेषु कुलेषूत्पद्यते. तस्य पश्चात् ते भोगा अभिवृद्धिं गच्छ्- अन्ति. अत्र चानिरुद्धस्यावदानं वक्तव्यम्. तेन किल राजगृहे @067 श्यामाकतण्डुलभक्तम् उपरिष्ठस्य प्रत्येकबुद्धस्य पिण्डपातो दत्त:. तद्दिवसम् एव राज्ञा तुष्टेनाष्टौ महाग्रामा दत्ता:. तच् च पश्चिमकं दारिद्र्यम्. यथा तस्यैव व्याकरणम् पूर्वापरान्तके सूत्रे. यथा च श्रावस्त्यां दरिद्रपुरुषेण स्वजनफलानि याचित्वा क्षेत्रं नीतानि कर्षणार्थे. तस्य पत्न्या परगृहे भाजनम् आधाय व्रीहिम् आनीय भक्तं सिद्धम्. अथ भगवता शारिपुत्र-मौद्- गल्यायन-महाकाश्यप-सुभूतिप्रभृतय: एते उक्ता:. अमुकस्य गृहपतेर् गृहे प्रथमम् भैक्ष्यं ग्रहीतव्यम् इति. ते च सर्वे यथानुपूर्वं तत्र गता:. सर्वैश् च तस्माद् भैक्ष्यं लब्धम्. अथ पश्चाद् भगवान् अपि गत:. तया स्त्रिया जातप्रसादया परिशिष्टम् भक्तं सर्वम् भगवतो दत्तम् प्रणिधानं च करोति. अनेन भगवन् कुशलमूलेन मा मे भूय: कदाचिद् दारिद्र्यं स्याद् इति. तथास्त्व् इति भगवता प्रतिश्रुतम्. तदहर् एव तस्य महानिधानम् प्रादुर्भूतम्. तच् छ्रुत्वा राजा प्रसेनजित् तस्मिन् गृहे गत:. तेनोक्तम्. अस्माकम् पूर्वराजभिस् ते दीनारा: स्थापिता इति. गृहपतिना तस्य ततो गृह्याञ्जलिपूरो दत्त:. अङ्गार: संवृत्त:. राज्ञा भूयो गृहपतेर् दत्ता:. सुवर्नं संवृत्तम्. अथा राजा प्रसेनजिद् विस्मय- जात:. गत्वा भगवतो निवेदयति. भगवान् आह. पुण्यनिर्जाता गृहपतेर् न ग्राह्या. सर्वं च तदानुपूर्वेण कथितम्. एवम् एष यदा दाता भवति दु:खेन याचित: समान: प्रतिजानिते. दु:खेन @068 ददाति दत्त्वा च चित्तम् प्रसादयति. तेन हेतुना पूर्वं दरिद्रो भूत्वा पश्चान् महाधनो भवति. इदं कर्म येन समन्वागत: पुद्गल: पूर्वं दु:खितो भूत्वा पश्चात् सुखितो भवति. ##XXXV.## कतमत् कर्म येन समन्वागत: पुद्गल: पूर्वं च पश्चाच् च सुखितो भवति. उच्यते. इहैकत्यो दानं याचित: स प्रहृष्ट: प्रतिजानीते प्रहृष्टो ददाति. दत्त्वापि च प्रीतिमान् भवति. स यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महा- धानेषु महाभोगेषु. अत्र भद्रिके नगरे मिण्ढकप्रभृतीनां चतुर्णां दानपतीनां विपाको वक्तव्य: तै: किल तगरशिखी प्रत्येकबुद्ध: पिण्डपातेन प्रतिपादित:. अत्र विनयावदानं वक्तव्यम्. इदं कर्म येन समन्वागत: पुद्गल: पूर्वं च पश्चाच् च सुखितो भवति. ##XXXVI.## कतमत् कर्म येन समन्वागत: पुद्गल: पूर्वं च पश्चाच् च दु:खितो भवति. उच्यते. इहैकत्य: कल्याणमित्र विरहितो भवति. स दानं न ददाति. न च तेन किंचित् पापकं कर्म कृतम् भवति. स यदा मनुष्येषूपपद्यते दरिद्रेषु कुलेषूप- पद्यते. अल्पान्न पान भोजनेषु. यथा श्रवस्त्यां दरिद्रदार- कस्यावदानं वर्णयन्ति. श्रावस्त्यां किल भगवान् पिण्डपातम् पर्यटति. तदा च श्रावस्त्याम् इक्षुद्वादशी नाम भवति. भग- वता चेक्षूणि लब्धानि. अन्यतरस्मिन् गृहद्वारे दरिद्रदारकस् तिष्ठति. स भगवन्तम् इक्षूणि याचति. भगवतैकं दत्तम्. स @069 भूयो याचति. भगवान् आह. वत्स. उच्यताम्. नेच्छामीति ते भूयो दास्यामीति. स प्राह. मया भगवन् न कदाचिन् नेच्छामीत्य् उक्तम् पूर्वम्. भगवान् आह. वत्स. उच्यताम् नेच्छामि भगवन् सर्वाणि दास्यामिति. तेनेक्षुलोभान् नेच्छामीत्य् उक्तम्. भगवता सर्वाणि दत्तानि. अथार्यानन्द: पृच्छति. भगवन् किम् इदम्. भगवान् आह. न कदाचिद् एष आनन्द रूपरसगन्धस्पर्शादिनां तृप्तपूर्वो ‘भवत् नेच्छामीति वा न कदाचिद् उक्तपूर्वम्. तद् एतस्य वचनं तस्य नेच्छामीति हेतुभूतम् भविष्यति. आह च. नेच्छामीत्य् एष व्याहारो न कदाचिद् उदीरित: कुतो रूपाणि शब्दाश् च गन्धा: स्पर्शाश् च वै कुत:. इत्य् एवं प्रार्थयन्न् एष नित्यम् भ्रमति बालिश: नेच्छामीति प्रहर्षेण यैषा वाक् समुदीरिता हेतुर् अल्पेच्छता यैषा स एवास्य भविष्यति. इदं कर्म येन समन्वागत: पूर्वं च पश्चाच् च दु:खितो भवति. ##XXXVII.## कतमत् कर्म येन समन्वागत: पुद्गल आढ्यो भवति मत्सरी. उच्यते. इहैकत्येनाल्पमात्रं दानं दत्तम् भवति शिलवति पात्रभूते न तु पुनस् त्यागचित्तम् अभ्यस्तम् भवति. यदा मनुष्येषुपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. तेन दानविशेषेण यत् तेन पुनस् त्यागचित्तम् अभ्य्- अस्तं न भवति स तेन कर्मणा मत्सरी भवति. यथा श्रावस्त्यां @070 हिल्लिशालगृहपतेर् अवदानम्. स किल पूर्वजन्मनि मत्सरी भवति. अथ तस्य गृहद्वारे तगरशिखी नाम प्रत्येकबुद्ध आगत:. तस्य भिक्षा दत्ता. तेन दृष्ट्वादीयमाना तेन क्षवणये न च भिक्षा दत्ता स च प्रव्राजित: परिभ्रष्ट:. स तेन कर्मणा दिव्यमा- नुष्यका: संपत्तयो ‘नुभूय श्रावस्त्याम् अग्र कुलिकपुत्र: प्रत्याजातो मत्सरी कालगत:. तस्य द्रव्यं राज्ञा प्रसेनजितापुत्र- कं गृहित्वा सतवर्गे आगमे प्रसेनजित्संयुक्तेषु राजोपकीर्ण- कं नाम सूत्रम्. प्रसेनजिद् भगवत: कथयति. इह भगवन्न् अग्रकुलिक: कालगत:. तस्य मयापुत्रकं स्वापतेयं गृहीतम्. भगवान् आह. कतीयम् महाराज गृहपतेर् द्रव्यं गृहीतम्. स आह. शतं भगवन् शतसहस्राणां यद् आहतम् परिशिष्टं द्रव्यम् अपरिमितम् अनाहतम्. भगवान् आह. इदं तस्य महाराज सप्तमम् अपुत्रकम् द्रव्यग्रहणम्. यत् तेन तगरशिखी नाम प्रत्येकबुद्ध: पिण्डपातेन प्रतिपादित:. तद् अस्य कर्म परिक्- षीणम्. अन्यच् च कुशलमूलं न कृतम्. तेनाद्य प्रथमायां रात्र्यां महारौरवे नरके पच्यते. तत्र भगवान् गाथा भाषते. धनं धान्यं जातरूपं गवाश्वमणिकुण्डलम् दासकर्मकरा भृत्या ये चान्ये अनुजिविन: म्रियमाणस्य नान्वेति नापि आदाय गच्छति. यत् तेन कृतम् भवति कल्याणम् अथ पापकम् तद् धि तस्य स्वकम् भवति तच् च आदाय गच्छति. तस्मात् कुरुत पुण्यानां निचयं साम्परायिकम् @071 पुण्यानि परलोके ‘स्मिन् प्रतिष्ठा प्राणिनां स्मृता गृहे तिष्ठति कायो ‘यं श्मशाने प्रिय बान्धवा: सुकृतं दुष्कृतं चैव गच्छन्तम् अनुगच्छति. अयम् पुद्गल आढ्यो भवति मत्सरी. ##XXXVIII.## कतमत् कर्म येन समन्वागत: पुद्गलो दरिद्रो भवति त्यागवान्. उच्यते. इहैकत्येन पुद्गलेन बहु दानं दत्तम् भवति. तिर्यग्गतेषु मनुष्येषु च दु:शीलेष्व् अब्रह्मचारिषु. पुन: पुनस् त्यागचित्तम् अभ्यस्तम्. स यदा मनुष्येषूपपद्यते दरिद्रो भवति त्यागवान् तेन दानाभ्यासेन. यत् तु तेनापात्रभूतेषु दानं दत्तं तेन दरिद्र:. यथा श्रावस्त्यां तत्र विनये तन्त्र- वायस्य निदानम् वर्णयन्ति. स त्यागवान् दरिद्रश् च. पुन: पुनस् त्यागचित्तम् अभ्यस्तम्. इदं कर्म येन समन्वागत: पुद्गलो दरिद्रो भवति त्यागवान्. ##XXXIX.## कतमत् कर्म येन समन्वागत: पुद्गल आढ्यो भवति त्यागवान्. उच्यते. इहैकत्येन पुद्गलेन बहु दानं दत्तम् भवति शीलवत्सु पात्रभूतेषु पुन: पुनस् त्यागचित्तम् अभ्यस्तम् भवति. स तेन कर्मणा यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूप- पद्यते महाधनेषु महाभोगेषु. यत् तु तेन पुन: पुनस् त्याग- चित्तम् अभ्यस्तं तेन त्यागवान् भवति. यथानाथपिण्डदेन किल क्रकुच्छन्दे सम्यक्सम्बुद्धे जेतवनं निर्यातितम्. विहारश्च कारित:. एवं कनकमुनौ सम्यक्सम्बुद्धे काश्यपे सर्वार्थ- सिद्धे च. भूयश् च मैत्रेयस्य सुवर्णास्तीर्णं निर्यातयिष्यति. इदं कर्म येन समन्वागत: पुद्गल आढ्यो भवति त्यागवान्. ##XL.## कतमस्य पुद्गलस्यायु: क्षीणं न कर्म. उच्यते. य: पुद्गलो नरकाच् च्युतो नरकेषूपपद्यते. तिर्यग्भ्यश्च्युतस् @072 तिर्यक्षूपपद्यते. यमलोकाच् च्युतो यमलोके उपपद्यते. देवेभ्यश् च्युतो देवेषूपपद्यते. यथा वर्षाकारस्य ब्राह्मणस्य पुन: पुन: कालगतस्य मर्कटोपपत्ति:. यथा कास्मीरायाम् पूर्वोक्तस्य गृहपते: पुन: पुन: पशूपपत्ति:. यथा च श्रावस्त्यां कश्चिद् दरिद्र: कुटुम्बी कालगत:. तस्य गृहद्वारे बलीवर्दो व्रणीभूतेन स्कन्धेन तिष्ठति. स गृह आसक्तचित्त: कुटुम्बी तस्य बलीवर्दस्य स्कन्धे कृमि: प्रत्याजात:. उपपन्नमात्रश् च काकेन भक्षित:. पुनस् तत्रैव कृमि: प्रत्याजात:. स एवं सप्तकृत्व एकदिवसेन कालगत: उपपन्नमात्रश् च काकेन भक्षित:. यथा चार्य- महामौद्गल्यायनो मगधेषु भैक्ष्यम् पर्यटामानो ‘न्यत- मगृहद्वारम् अनुप्राप्त:. तस्मिंश् च गृहे गृहपति: पत्नीसहितो मत्स्यमांसप्रकारेण भोजनम् भुङ्क्ते. पुत्रेण पर्यङ्कगतेन कृष्णा चास्य कुक्कुरी पुर: स्थिता. स तस्य मत्स्या स्थिनी क्षिपति. अथ स गृहपतिर् महामौद्गल्यायनं दृष्ट्वाह. गम्यताम् आर्य नास्ति कश्चिद् अत्र यो भिक्षां दास्यति. स खलु सम्प्रस्थित:. तश्मिंश् च गृहद्वारे देशान्तराभ्यागता: पुरुषा विद्वांस: पूर्- वस्थिता: ते तं दृष्ट्वा विस्मयम् प्राप्ता:. अहो आश्चर्यम् अयं नाम ऋद्धिमताम् अग्र्य: येन णन्दोपनन्दौ नागराजानौ विनीतौ वैजयन्तश् च प्रासादो वाम पादाङ्गुष्ठेन कम्पित: शक्रो विस्मा- पित: त्रिसाहस्रं लोकधातुं निमेषान्तरचारी स नाम भिक्षाम् अदत्त्वा विसर्जित:. अथ स्थविरस् तेषां संवेजनार्थम् आह. वत्स. नैतद् आश्चर्यम्. पुरुषा ऊचु:. अथ किम् अन्यद् आश्चर्यम् विस्मय- कारणम्. स उवाच. य एष गृहपतिर् मत्स्यमांसप्रकारैर् भोजनम् @073 भुङ्क्ते एष मत्स्य: अस्य गृहपते: पिता. तेन या एषास्य गृहस्य पृष्ठत: पुष्करिणी अत: प्रभूतमत्स्यान् उद्धृत्योद्धृत्य भक्- षिता:. स कालगतो ‘त्रैव मत्स्य: प्रत्याजात:. स एषो ‘नेकश उद्धृत्योद्धृत्य भक्ष्यते. अत्रैव च भूयो भूय उपपद्यते. याप्य् एषा कुक्कुरी अस्यैव गृहपतेर् माता. एतया लोभदोषेण न किंचिद् दानं दत्तम्. न च शीलं सेवितम्. केवलं कुलवंशार्थं द्रव्यम् परिपालितम्. सात्रैव गृहे आसक्तचित्ता कालगता कुक्कुरीषु प्रत्याजाता. कालगता भूयो ‘त्रैवोपपद्यते. सर्वां च रात्रिं गृहं समन्तात् पर्यटति. मात्र कश्चित् प्रविशेद् इति. अथ यस् त्व् एष पुत्र: पर्यङ्के कृत: एषो ‘स्या एव स्त्रिया: प्रच्छन्न भर्ता अनेन च गृहपतिना श्रुतम्. एषा ते पत्नि परपुरुषव्यासक्ता जातेति. स एष गृहपतिर् ग्रामान्तर गमनव्यपदेशेन गृहान् निष्क्रान्त:. एषापि स्त्री परपुरुषेण सह शयिता. अनेन गृहपतिना रात्राव् आगम्य पुरुषो घातित:. सो’ स्याम् एव स्त्रियाम् आरक्तचित्तस् तेनैव स्नेहानुबन्धेन कुक्षव् उपपन्न:. पश्य वत्स य: पिता चैव तस्य स मंसानि भक्षयति. या माता जनित्री तस्या मत्स्यकण्टकास्थिकानि ददाति. यश् च शत्रु: क्रुद्धेन मारित: पारदारिक: तम् पर्यङ्केन धारयति. एष संसारदोषो निर्वेद: कार्य:. इदम् अत्राश्चर्यकार- णम्. अथ स भिक्षुर् महामौद्गल्यायन एतद् एवार्थम् सर्वम् पश्चिमजनतासंवेजनार्थं श्लोकेन संगृहीतवान्. यथाह. पितुर् मंसानि खादतेमातु: क्षिपति कण्टकान् भार्या जारं च पोषेति लोको मोहतमोवृत: अयम् पुद्गलो यस्यायु: क्षीणं न कर्म. @074 ##XLI.## कतमष्य पुद्गलस्य कर्म क्षीणां नायु: उच्यते. य: पूर्वं सुखितो भूत्वा पश्चाद् दु:खितो भवति. पूर्वं यो दु:खितो भूत्वा पश्चात् सुखितो भवति अस्य पुद्गलस्य कर्म क्षीणं नायु: ##XLII.## कतमतस्य पुद्गलस्य कर्म क्षीणम् आयुश् च. उच्यते. य: पुद्गलो नरकाच् च्युतस् तिर्यक्षूपपद्यते. तिर्यग्भ्यश् च्युतो यम- लोके उपपद्यते. यमलोकाच् च्युतो मनुष्येषूपपद्यते. ततश् च्युतो देवेषूपपद्यते. यथा श्रावस्त्यां विणिक्पुत्र उद्यानं गत: पुष्पहेतो: पत्नीवचनेनाशोकवृक्षम् आरूढ:. सा च वृक्षशाखा विशीर्णा. स पाषानशिलायाम् पतित: कालगत: तत्र महाजनकायो रुदति. अथ भिक्षवो दिवाविहारं गता:. तं दृष्ट्वा संविग्ना भगवतो निवेदयन्ति. भगवनु अहो अनित्यता. अत्रोद्याने गृहप- तिपुत्रो बालो ‘भुक्तभोगो ‘शोकवृक्षात् पतित: कालगत:. तत्र महा- जनकाय: संनिपतित: रौरवसदृशश् च शब्द: श्रूयते. भगवान् आह. एष एव भिक्षव: गृहपतिपुत्र: पूर्वम् महासमुद्रे ‘न्य- तरस्मिन् नागकुले उपपन्न:. स तत्र जातमात्र एव स्त्रीसहित: क्रीडमानो गरुडेनोद्धृत्य भक्षित:. तत्र नागकन्या रुदन्ति इह स्त्रियो रुदन्ति. स च यस्या: स्त्रिया वचनेनाशोकवृक्षम् आरूढस् तस्यो- पर्य् आघातं कृतवान्. अस्या दोषेणाहं वृक्षम् आरूढ:. क्रुद्ध: कालगतो नरकेषूपपन्न:. अस्य पुद्गलस्य कर्म क्षीणम् आयुश् च. ##XLIII.## कतमस्य पुद्गलस्य पुण्यानि च क्षिणानि आयुश् च. @075 उच्यते. यथा स एव हिल्लिशाली गृहपति:. यथा भगवान् आह. तस्य पुनर् महाराज गृहपतेस् तच् च कुशलं कर्म परिक्षीणम् अन्यच् च न कृतम्. सो ‘द्य प्रथमरात्रिं रौरवे पच्यते. यथा राजा प्रसेनजिद् राज्याद् भ्रष्टो राजगृहम् अनुप्राप्त:. स तत्र पुराण- मूलकपत्त्राणि मुखे प्रक्षिप्य खादन् पुरुषेणाक्षिप्त:. श्यासु- पूर्णेन मुखेनाथ मरनं मृत:. प्रत्येकबुद्धपूर्वस् तस्य [पूर्वस्य ?] पिण्डपातस्य विपाकेन. अयम् पुद्गलो यस्यायुश् च क्षीणम् पुण्यानि च. ##XLIII. बिस्.## कतमस्य पुद्गलस्य नायु: क्षीणं [न] कर्म. अपि तु क्लेश: क्षिणा:. उच्यते. श्रोतआपन्नस्य. सकृदागामिन:. अनागा- मिन:. प्रत्येकबुद्धस्य. अयम् पुद्गलो यस्य नायु: क्षीणं [न] कर्म. अपि तु क्लेशा: क्षीणा:. ##XLIV.## कतम: पुद्गल: कायेन सुखी न चित्तेन. उच्यते. कृतपुण्य: पृथग्जन: कायेन सुखी न चित्तेन. यथा महाधन- ब्राह्मणगृहपतयो राजा च मान्धाता. अयम् पुद्गल: कायेन सुखी न चित्तेन. ##XLV.## कतम: पुद्गलश् चित्तेन सुखि न कायेन. उच्यते. यथा- र्हन्न् अपुण्य: चित्तेन सुखी न कायेन. यथार्य शोणोत्तरस् तेन किल पूर्वजन्मनि प्रत्येकबुद्धस्य स्नायतो गोमयपिण्डक: कपिकच्छुमिश्र: स्नानार्थं दत्त:. तेन कर्म विपाकेन कुष्ठेन शरीरं विशीर्यति. तथा हि गाथा भाषिता. @076 कर्माणि नूनम् बलवत्तराणि कर्मभ्यो वज्रकल्पेभ्य: यत्र वशीभूतो ‘हम् अनुभवामि दु:खानि कर्माणि. यथा च जङ्घाकाश्यप:. तेन किल वाराणस्याम् प्रत्येकबुद्धस्य प्रतिश्रुतम्. भक्तं दाश्यामीति . स तस्य महता परिश्रमेण कालाति- क्रमणे आसन्ने भक्तं दत्तवान्. स तेन कर्मणा पश्चिमे जन्मनि वितरागो ‘पि भूत्वा पूर्वाह्णे पिण्डपातम् पर्यटति. कालाति- क्रमणे आसन्ने कथंचिद् भक्तं लभते. तथास्य जङ्घाका- श्यप एव नाम. अयम् पुद्गलश् चित्तेन सुखी न कायेन. ##XLVI.## कतम: पुद्गल: कायेन सुखी चित्तेन च. उच्यते. अर्हन् क्षीणास्रव: कृतपुण्य:. यथा कश्मीरराजा धर्मयश:पुत्रो Bakula:. तथा ह्य् अस्य सिंहनाद:. अशीतिर् मे आयुष्मन्तो वर्षाणि प्रव्रजितस्य न कदाचिद् व्याधिर् भूतपूर्व:. अन्तत: शिरोऽर्ति- मात्रम् अपि . तेन किल वाराणस्यां गान्धिकबणिजा भूत्वा ककुच्छन्द: सम्यक्सम्बुद्ध: सश्रावकसंघो ग्लान भैष- ज्येनोपनिमन्त्रितो भिक्षुणा चार्हता एका हरीतकी गृहीता. स तस्य कर्मणो विपाकेन निराबाध:. आरोग्यपरमा लाभा उक्ता भगवता यथा चार्यानिरुद्ध: कथयति. तस्य खल्व् आयुष्मन्त: पिण्ड- पातस्य विपाकेन सप्तकृत्व: प्रणीते त्रयस्त्रिंशदेवनिकाये उपपन्न: सप्तकृत्वो मनुष्येषु राज्यं कारितम्. तस्यैव च पिण्ड- @077 पातस्य विपाकेनार्हत्वफललाभी चीवरपिण्डपातशयनासनग्लान- प्रत्ययभैषज्यपरिष्काराणां लाभि. तथा हि तस्य भगवता दुर्भिक्षे पञ्च भिक्षुशतानि दत्तानि. तस्य पुण्यानुभावेन सर्वेषां दिव्यम् अनन्त भक्तम् प्रादुर्भवति. अयं पुद्गल: कायेन सुखी चित्तेन च. ##XLVII.## कतम: पुद्गलो न कायेन सुखी न चित्तेन च. अकृत- पुण्या: पृथग्जना उत्सन्नकुलवंशा वस्त्रान्नपानविरहिता: पर- गृहेषु हिण्डन्ति. तथा व्याधिभि: कुष्ठक्षयकासज्वरपाण्डु- रोगदद्रुपामादिभि: परिगता हस्तपादविकलाश् चक्षुर्विहीनाश् च. अयम् पुद्गलो न कायेन सुखी न चित्तेन. ##XLVIII.## कतमत् कर्म येन समन्वागत: पुद्गलो ‘पायेषूप- पन्नो ‘भिरूपो भवति प्रासादिक: स्निग्धकाय: स्निग्धच्छविर् नयनाभिरामो दर्शनीय:. उच्यते. य: पुद्गलो रागसमुत्थितेन दौ:शील्येन समन्वागत: अपायेषूपपद्यते. यथा मयूरशुख- सारिकाकारण्डवचक्रवाकप्रभृतय:. इदं कर्म येन समन्व्- आगत: पुद्गलो ‘पायेषूपपन्नो ‘भिरूपो भवति प्रासादिक: स्निग्ध- काय: स्निग्धच्छविर् नयनाभिरामो दर्शनीय:. ##XLIX.## तत्र कतमत् कर्म येन समन्वागत: पुद्गलो ‘पायेषू- पपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शन:. उच्यते. य: पुद्गलो द्वेषसमुत्थितेन दौ:शील्येन समन्वागतो ‘पायेषूपप- द्यते. यथा सिंहव्याघ्रकाकशृगालकृष्णसर्पप्रेतपिशाचादय:. इदं कर्म येन अपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शन:. ##L.## तत्र-कतमत् कर्म येन समन्वागत: पुद्गलो ‘पायेषूप- पन्नो दुर्गन्धो भवति जिह्मेन्द्रियो ‘व्यक्तेन्द्रिय: उच्यते. य: पुद्गलो मोहसमुत्थितेन दौ:शील्येन समन्वागत: अपायेषूपप- @078 द्यते. यथा छुछुन्दरीकृम्यजगरयूकामक्षिकादयो यथा शरीरे विंशतिकृमिजातय:. इदं कर्म येन समन्वागत: पुद्गलो ‘पायेषुपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियो ‘व्यक्तेन्द्रिय:. ##LI.## दशाकुशल: कर्मपथा: कतमे दश. त्रिविधं कायकर्म. चतुर्विधं वाक्कर्म. त्रिविधम् मनस्कर्म. एषां दशानाम् अकुश- लानां कर्मपथानां विपाकेन दशानाम् बाह्यानाम् भावानाम् अभि- वृद्धिर् भवति. ##LII.## प्राणातिपातस्याकुशलकर्मपथस्य विपाकेन पृथिव्या ओजश् च तेजश् चान्तर्धीयते. तस्यैव च कर्मणो विपाकेनाल्पायुर् भवति. ##LIII.## अदत्तादानस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्याम् अशनिशुकशलभमूषिककीटप्रभृतय: [सस्यघासका उत्पद्य]न्ते. तस्यैव कर्मणो विपाकेन भोगव्यसनम् अधिगच्छति. ##LIV.## काममिथ्याचारस्याकुशलस्य कर्मपथस्य विपाकेन पृथि- व्यां तृणदर्भादीनि दुर्गन्धीनि प्रादुर्भवन्ति. तस्यैव कर्- मणो विपाकेन सम्पन्नगृहावासम् प्रविशन्ति. अत्रावदानं श्वभ्रपदस्य सुसुधी दारिका कासिराज्ञ: पत्नी देवावतरणे कालो- दयिन: पूर्वजन्मन्य् अवदानं वक्तव्यम्. ##LV.## मृषावादस्याकुशलस्य कर्मपथस्य विपाकेन मुखरोग- @079 दन्तरोग गलरोगमुखदौर्गन्ध्यादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनाभुताख्यानं प्रतिलभते. ##LVI.## पिशुनवचनस्याकुशलस्य कर्मपथस्य विपाकेन पृथि- व्यां. शर्करकठल्ल्यादीनि दु:खसंस्पर्शादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन जातिव्यसना मित्रव्यसना भवन्ति भेद्य: परिवारश् च भवति. .. ##LVII.## परुषवचसो ‘कुशलकर्मपथस्य विपाकेन पांशुरजो- धूलिवातवृष्त्यादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनाम- नोज्ञशब्दश्रवणदर्शनान्य् अनुभवन्ति. ##LVIII##. सम्भिन्नप्रलापस्याकुशलस्य कर्मपथस्य विपाकेन… कन्दरश्वभ्रादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनाना- देयवचना भवन्ति. ##LIX.## अभिध्याया अकुशलस्य कर्मपथस्य विपाकेन व्रीहियव- गोधूमादीनां सस्यानां तुषपलाला दीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन परप्रार्थनीयभोगा भवन्ति. ##LX.## व्यापादस्याकुशलकर्मपथस्य विपाकेन प्रभूते उप्ते निष्फलं सस्यम् भवति. तस्यैव कर्मणो विपाकेन प्रतिकूलदर्- शनो भवति. ##LXI.## मिथ्यादृष्टेर् अकुशलस्य कर्मपथस्य विपाकेन तिक्तकटु- @080 कभावान्य् अपि पिचुमन्दकोषातकीविषतिक्तालाबुप्रभृतीनि फलानि प्रादुर्भवन्ति. मिथ्यादृष्टेर् अकुशलस्य कर्मपथस्य विपाकेन नास्तिक्यवादि भवन्ति. उच्छेददृष्टि: लोकायतादिषु च शास्त्रेषु प्रसादो भवति. यथा पदाश्वस्य राजपुत्रस्य य: कुमारकाश्यपेन श्वे- तिकायां विनीतो लोकायतिक:. यथा यथा सत्त्वा इमान् दशाकुशलान् कर्मपथान् भावयन्ति तथैषां दशानाम् बाह्यानाम् भावानाम् अतीव प्रादुर्भावो भवति. अनेनैव च कारणेन महासंवर्तकल्पे भविष्यति समयो ‘नागते ‘ध्वनि यत् तिला भविष्यन्ति तिलपिष्टं भविष्यति तैलं न भविष्यति इक्षुर् भविष्यति इक्षुतसो न भविष्यति गुडो न भविष्यति. न खण्डम् भविष्यति न शर्करा भविष्यन्ति. गावो भविष्यन्ति क्षीरम् भविष्यति दधि भविष्यति नवनीतं न भविष्यति न घृतं न g:र्तमण्डो भविष्यति. एवम् अनुपूर्वेण सर्वेण सर्वे रसा अन्तर्धास्यन्ति. @081 ##BLANK## @082 LXII. कतमे दशानुशंसा मध्यदेशे चतुर्महाचैत्यलुम्बिनी- महाबोधिप्रभृतिषु तथागतचैत्याञ्जलिकर्मप्रणिपाते. उच्यते. मध्यदेशे जन्म प्रतिलभते. उदाराणि च वस्त्रानि प्रतिलभते. उदा- रं कुलम् प्रतिलभते. उदारं वय: प्रतिलभते. उदारं स्वरम् प्रतिलभते. उदाराम् प्रतिभानताम्. प्रतिलभते. उदारां श्रद्धाम् प्रतिलभते. उदारं शीलम् प्रतिलभते. उदारम् श्रुतम् प्रतिल- भते. उदारं त्यागम् प्रतिलभते. उदारां स्मृतिम् प्रतिलभते. उदाराम् प्रज्ञाम् प्रतिलभते. अस्योद्दानम्. देशवस्त्रकुलरूप- स्वरप्रतिभानताश्रद्धाशीलश्रुतत्यागान् स्मृतिमान् भवति प्रज्ञा- वान् तथागतस्य बुद्ध प्रसादं कृत्वाञ्जलिं लभते धीर: @083 सप्रज्ञ उदारम् आश्रवक्षयम्. उक्तं च सूत्रे. ये केचिद् आनन्द चैत्यचर्यां चरमाणा: प्रसन्नचित्ता: कालं करिष्यन्ति. यथा भल्लो निक्षिप्त: पृथिव्याम् तिष्ठते एवं कायस्य भेदात् स्वर्गेषूप- पत्स्यन्ति. @084 ##LXIII.## कतमे दशानुशंसास् तथागतचैत्यवन्दनायाम्. उच्यते. अभिरूपो भवति. सुस्वर:. आदेयवाख्य:. परिषदम् उपसंक्रान्- त: परिषदम् आवर्जयति प्रियो भवति देवमनुष्याणाम्. महेशाख्यो भवति. महेशाख्यै: समागमो सत्त्वै: भवति. बुद्धैर् बुद्- धश्रावकैश् च समागमो भवति. महाभोगो भवति. स्वर्गेषू- पपद्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशांसास् तथागतचै- त्यवन्दनाया:. @085 ##LXIV.## कतमे दशानुशंसाश् छत्त्रप्रदानस्य. उच्यते. छत्त्र- भूतो भवति लोकस्य. अनवतप्तो भवति कायेन अनवतप्तो भवति चित्तेन. आधिपत्यसंवर्तनीयं चानेन कर्म कृतम् भवत्य् उप- चितम्. पुन: पुनश् च राजा भवति चक्रवर्ती. महेशाख्यो भवति. महेशाख्यै: सत्त्वै: समागमो भवति बुद्धैर् बुद्धश्रावकैश् च समागमो भवति. महाभोगो भवति. स्वर्गेषूपपद्यते. क्षि- प्रं च परिनिर्वाति. ##a)## अत्र गङ्गासंतारे भगवत: प्रत्येकबुद्धस्य स्तूपे दत्- तस्य छत्त्रस्य विपाको वर्ण्यते. यथा चार्य सुन्दरनन्दो व्याक- रोति. जेन्ताकस्य च स्नानेन तालस्यालेपनेन च एकच्छत्त्रप्रदानाच् च प्राप्ता मे सुवर्णवर्णता. एवमादि छत्त्रप्रदानस्य विपाको vaktavya:. Aha ca. @086 blank @087 yad धार्यते प्रवरदण्डम् उदाररूपं कोदण्डदामपरिमण्डितवस्तिकोशम् छत्त्रं विशालम् अमलं शशिमण्डलाभम् छत्त्रप्रदानजनितेन जगद्धरस्य. श्रिचिह्नभूतम् मणिहेमदण्डम् पटोज्ज्वलं काञ्चनम् आतपत्रम् यद् धार्यते मूर्ध्नि नराधिपस्य छत्त्रप्रदानेन जगद्धरस्य इमे दशानुशंसश् छत्त्रप्रदानस्य. ##LXV.## कतमे दशानुशंसा घण्टाप्रदानस्य. उच्यते. अभिरूपो भवति. सुस्वरो भवति. मनोज्ञभाषी भवति. कलविङ्करुतभाषी भवति. आदेयवाक्यो भवति. नित्यं सम्प्रहार्यजातो भवति. पुन: पुनर् आनन्दं शब्दं शृणोति. स्वर्गेषूपपद्यते. महा- भोगश् च भवति. क्षिप्रं च परिनिर्वाति. ##a)## यथा विशाखया मृगारमात्रा भगवान् पृष्ट:. कथम् मम प्रासादे नित्यं कालम् पञ्चाण्गिकं तूर्यं सदैव वदेत्. भगवान् @088 आह. सर्वस्वरोपेतां घण्टाम् आरोपय. एवं ते नित्यं कालम् प्रासादे पञ्चाङ्गिकतूर्यशब्दो भविष्यति. अनवद्यश् च. इमे दश गुणा घण्टाप्रदानस्य. @089 ##LXVI.## कतमे दश गुणा वस्त्रप्रदानस्य. उच्यते. श्लक्षण छविर् भवति. स्निग्धच्छविर् भवति. न च रजश् चैलं काये श्लिष्यति. ह्रीरपत्राप्यसम्पन्नो भवति प्रियदर्शनो भवति प्रभूतवस्त्रो भवति लाभी च भवति सूक्ष्माणां वस्त्राणाम् आस्तरणानाम्. महा- भोगो भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. यथ- ओक्तं भगवता देवता सूत्रे. वस्त्रप्रदो भवति वर्णवान्. इमे दश गुणानुशंसा वस्त्रप्रदानस्य. @090 ##LXVII.## कतमे दशानुशंसा आसनप्रदानस्य. उच्यते. गुरुस्था- नीयो भवति लोकस्य. प्रियदर्शनो भवति. प्रासादिको भवति. पण्- डित जनाभिगम्यो भवति. यश: कीर्तिश् चास्य लोके प्रथिता भवति. सुखसौमनस्यबहुलो भवति. स्वदेशे ‘भिरमति. आसनैर् अवै- कल्यम् भवति. उपस्थायकैर् अवैकल्यम् भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दश गुणा आसनप्रदानस्य. @091 ##LXVIII.## कतमे दशानुशंसा भाजनप्रदानस्य. उच्यते. भाजन- भूतो भवति गुणानां स्निग्धसंततिर् भवति. न च तृषाबहुलो भवति. तृषार्तस्य पानीयम् प्रादुर्भवति. न च प्रेतेषूपपद्यते. भाजनैर् अवैकल्यम् भवति. महाभोगश् च भवति. स्वर्गेषूपप- द्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशंसा भाजनप्रदानस्य. @092 ##LXIX.## कतमे दशानुशंसा भोजनप्रदानस्य. उच्यते. बलवान् भवति. वर्णवान् भवति. सुखितो भवति. प्रतिभानवान् भवति. दीर्घायुर् भवति. महाजनाभिगम्यो भवति. प्रियदर्शनो भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. ##a)## यथोक्तम् भगवता वैशाल्यां सिंहस्य राजपुत्रस्य. ददन् सिंह प्रियो भवति. सन्तो जना भजन्ति. कल्याणशब्दो भवति. विशारद: पर्षदम् अवगाहति. कालगतो देवेषूपपद्यते. गाथा चोक्ता. @093 ते तत्र नन्दन्ति रमन्ति च मोदयन्ति समर्पिता: कामगुणेषु पञ्चसु कृत्वा हि वाक्यम् अमितस्य तायिनो मोदन्ति ते सुगतवरस्य श्रावका:. एतद् दानस्य फलम् भगवतोक्तम्. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. आह च. नानारसव्यञ्जनसुप्रणीतं काले शुभं गन्धरसोपपन्नम् ददाति य: पात्रम् अवेक्ष्य दानं सदार्यसंघस्य गुणान् विचिन्त्य आयुश् च वर्णं च यशो बलं च सम्प्राप्य भोगान् प्रतिभां सुखं च दिवीह चैव प्रथितोत्तमश्री: सुखात् सुखं याति विमोक्षम् अन्ते. इमे दश गुणा भोजनप्रदानस्य. @094 ##LXX.## कतमे दश गुणा यानप्रदानस्य उच्यते. सुकुमारचरणो भवति. सुप्रतिष्ठितचरणो भवति. मार्गक्लमथो न भवति. न च बह्वमित्रो भवति. पुन: पुन: ऋद्धिपादान् प्रतिलभते. हस्त्यश्वादिभिर् यानैर् अवैकल्यम् भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. ##a)## यथा चोक्तम् देवतासूत्रे. यानद: सुखितो भवति. यो ददात्य् उपानहौ. यथा चोक्तम् अभिधर्मे चक्रवर्तिसूत्रे. कतमस्य कर्- मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि वाहनानि प्रतिलभते. दीर्घरात्रं राजा चक्रवर्ती मातरं वा पितरं वोपाध्यायं वा स्कन्- धेन वहति वा वाहयति वा. हस्त्यश्वादिभि: शिविकायानैर् वा वहति वा. दुर्गसंक्रमं वा करोति. सेतुबन्धं करोति. उपानह- प्रदानानि वा ददाति. कारुण्येन महाटव्यां सार्थम् अतिक्रामयति. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि प्रतिलभते. तत्रारूढ: समुद्रपर्यन्ताम् पृथिवीं दिवसचतुर्भागेन पर्य- टति. इमे दश गुणा यानप्रदानस्य. @095 blank @096 ##LXXI.## katame daza गुणा: प्रतिश्रयप्रदानस्य. उच्यते. राजा भवति प्रादेशिक:. राजा भवति माण्डलिक:. राजा भवति जम्बुद्वी- पाधिपति:. राजा भवति द्वीपद्वयाधिपति:. राजा भवति द्वीप- त्रयाधिपति: राजा भवति चतुर्द्वीपाधिपतिश् चक्रवर्ति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. यथा सुमेधाया भिक्षुण्या गाथा. @097 भगवति कोनागमुनौ संघारामे च निवेशे सख्यस् त्रयो वयं स विहारं ददौ पूर्वम्. एता गाथा सुमेधाया:. धर्मदिन्ना च भिक्षुणी विशाख्या च मृगारमाता. ताभि: पूर्वं दरिद्रस्त्रीभिश् चत्वारि काष्ठानि निखन्य काशकटकम् उपरि दत्त्वा भगवान् कोनागमुनिर् बुद्धो निमन्- त्रित: स तत्र भिक्षुभि: सार्धम् मुहूर्तं विश्रान्त: ताभिश् चित्- तानि प्रसादितानि. तेन कर्मणा शतसहस्रं वारान् देवेशूपपन्ना:. अपरिमितानि चक्रवर्तिराष्ट्रान्य् अनुभूतानि. सुमेधागाथाश् चास्मिन्न् अर्थे सर्वा विस्तरेण प्रत्येकम् अवगन्तव्या:. इमे दश गुणा: प्रतिश्रयप्रदानस्य. LXXII. कतमे दश गुण: पानकप्रदानस्य. उच्यते. सर्वेन्- द्रियसम्पन्नो भवति. प्रसन्नवदनो. विशुद्धललाट:. स्निग्- धच्छवि: संगतभाषी भवति. न च तृषाबहुलो भवति. तृषि- @098 तस्य पानीयम् प्रादुर्भवति. न च प्रेतेषूपपद्यते. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. यथा चाह. मनोज्ञवर्णं रसगन्धयुक्तं सर्वेन्द्रियप्रीतिविवर्धनं च अकालिकं सत्पुरुषप्रशस्तं ददाति संघाय तु पानकं य: सकृत्पिपासाविगतो विशोको रसान् प्रधानान् चतुरो ऽनुभूय जगच् च सद्धर्मरसेन तर्प्य तृषाक्षयं याति सुखं सुखेन. इमे दश गुणा: पानकप्रदानस्य. LXXIII. कतमे दश गुणा मालाप्रदानस्य. उच्यते. मालाभूतो भवति लोकस्य. कायाद् दौर्गन्ध्यम् अपैति सौगन्ध्यम् प्रादुर्- भवति. नित्यसुगन्धो नित्यालंकृतो भवति. अभेद्यपरिवारो भवति. सर्वजनप्रियो भवति. महाभोगश् च भवति. स्वर्गेषू- पपद्यते. क्षिप्रं च परिनिर्वाति. @099 ##a)## आह च. माल्यं विचित्रम् प्रवरं सुगन्धं प्रहर्षणम् प्रीतिकरं नराणाम् प्रसन्नचित्तो मुनिधातुगर्भे तथागतेभ्यश् च ददाति यो वै स दिव्यमाल्याभरणोज्ज्वलाङ्ग: श्रीमत् सुखम् प्राप्य दिवीह चैव बोध्यङ्गदामप्रतिभूषितात्मा मोक्षम् परं याति गुणाग्रगन्ध:. ##b)## तथान्यतरस्य दरिद्रगृहपतेर् दुहिता. सा खलु द्वारे स्थिता जनपदं सर्वालंकारभूषितम् पश्यति. उत्सवे रममाणम्. सा पितरम् आह. माम् अप्य् अलंकुरुष्वेति. पिताह. कुतो ऽस्माकं दरिद्राणाम् अलंकार:.एष जनपद: कृतपुण्यो ऽनेकशो बुद्धे भगवति कृताधिकार:. तेन च कर्मणा कर्णेसुमनस्य स्थवि- रस्यावदानं विस्तरशस् तस्योक्तम्. एवम् अल्पो ऽपि भगवति कृत: प्रसादो महाफलो भवति. तया पितातीवोपरोधित: प्रयच्छ मम किंचिद् एषो ऽग्रतो विहार: अत्र भगवत: पूजाम् उपचरिष्यामीति. तेन दु:खार्तेन विभवे ऽविद्यमाने पलालमयीम् मालां कृत्वा दत्ता. सा ताम् पलालमयीम् मालां गृह्य बुद्धप्रतिमाया: शिरसि दत्त्वा पादयो: प्रणिपत्य आह. भगवन्न् अनेन कुशलमूलेन संसारे संसरत्या मा भूय: दारिद्र्यं स्याद् इति. तस्या: प्रसाद- जातायास् तद् अहर् एव मानुष्यं स्त्रीभावम् अतिक्रान्तं दिव्यं रूपम् प्रादुर्भूतम्. तद्विषयप्रतिवासिना च राज्ञाग्रदेवी स्थापिता. कालगता देवेषूपपन्ना. पश्चिमे ऽपि च भवे चम्पायाम् अग्रकु- @100 लिकस्य दुहिता प्रत्याजाता परमकल्याणी सौवर्णा चास्या माला सर्व- रत्नमण्डिता शिरसि सहसैव प्रासैव प्रादुर्भूता. मातापितृभ्यां विस्मय- जाताभ्याम् मालिनीत्य् एवास्या नाम कृतम्. यदा च भगवान् अभिसम्बुद्धो राजगृहाच् चम्पाम् अनुप्राप्त:. सा चोपसंक्रान्ता. तस्याश् च भगवता धर्मदेशना कृता प्रव्रजिता चार्हन्ती संवृत्ता. साह चित्तोत्पादाद् एवास्या मा मे भूयो माला भवत्व् इत्य् अन्तर्हिता. तां च दृष्ट्वा विस्मयप्राप्ता देवता गाथाम् अनुगायते यथाह. दत्त्वा तु पलालमयीम् मालां सा मालिनी सुगतस्य चैत्ये वरकनकरत्नमालां लेभे बोध्यङ्गमालां च. इमे दश गुणा मालाप्रदानस्य. ##LXXIV##. कतमे दश गुणा मुक्तपुष्पप्रदानस्य. उच्यते. पुष्प- भूतो भवति लोकस्य. घ्राणेन्द्रियं विशुद्ध्यति. कायदौर्गन्ध्यं समपैति. सौगन्ध्यम् प्रादुर्भवति. दश दिश: शीलगन्ध: ख्यातिं गच्छति. अभिगमनीयश् च भवति. लाभी च भवति @101 इष्टानां धर्माणाम्. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. ##a)## अत्र कर्णेसुमनस्य पूर्वजन्मनि प्रसादे जाते एकैक- पुष्पप्रदानस्य विपाको वक्तव्य:. यथा स एव आह. एकपुष्पप्रदानेन अशीतिकल्पकोटय: दुर्गतिं नाभिजानामि बुद्धपूजाय तत् फलम्. इमे दश गुणा मुक्तपुष्पप्रदानस्य. ##LXXV##. कतमे दश गुणा दीपप्रदानस्य. उच्यते. प्रदीपभूतो भवति लोकस्य. मांसचक्षुर् नश्यति. दिव्यचक्षु: प्रादुर्भवति. अविद्यान्धकारं विधमति. ज्ञानालोक उत्पद्यते. कुशलाकुशलान् धर्मान् क्षिप्रम् प्रज्ञाया प्रतिविध्यति. संसारे संसरतो ऽविद्य्- आन्धकारो न भवति. महाभोगश् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. @102 ##a)## यथा चोक्तम् अभिधर्मे चक्रवर्तिसूत्रविभङ्गे. कस्य कर्- मणो विपाकेन राजा चक्रवर्ती मणिरत्नम् प्रतिलभते. दीर्घरात्रं राज्ञा चक्रवर्तिना दीप्रदानानि प्रदत्तानि. प्रदीपैकदानानि च. अन्धकारे रत्न प्रदीपा धारिता. ये चक्षुष्मन्तस् ते समविष- माणि रूपाणि पश्यन्तु. आह च. बुद्धप्रशस्तं लभते च चक्षुश् चक्षुस् तु यस्योत्तमहेतुभूतम् लोकावभासम् भवतीह रूपम् प्रदीपदानेन जगद्धरस्य. तेजोऽधिको नार्थम् उदीक्षणीय: अतीव तुष्ट: शुभकर्मदर्शी सम्प्राप्य सौख्यं दिवि चेह चैव विशुद्धचक्षु: प्रशमम् परैति. अत्रार्यानिरुद्धस्य दीपे दिव्यचक्षुर् RSINAM च चक्षूत्पाटन- मोक्षायणे वक्तव्यम्. यथा दीपमालाप्रदानेन दीपङ्करेण बु- द्धत्वम् प्राप्तम्. या च श्रावस्त्यां चक्षुविकलेन प्रदीपमाला कारिता. सप्रसादो जात:. प्रणिधानं कृतवान्. उत्थितस्य चास्य यथा पौराणं चक्षु: संवृत्तम्. इमे दश गुणा दीपप्रदानस्य. @103 ##LXXVI.## कतमे दश गुणा गन्धप्रदानस्य. उच्यते. गन्ध- भूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्- ध्यम् अपैति. सौगन्ध्यम् प्रादुर्भवति. दश दिश: शीलगन्ध: प्रवाति. अभिगमनीयो भवति. लाभी च भवति इष्टानां धर्माणाम्. महाभोगस् च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. ##a)## यथोक्तम् अभिधर्मे चक्रवर्तिसूत्रे. कस्य कर्मणो विपाकेन राज्ञाश् चक्रवर्तिन: स्त्रीरत्नस्य रोमकूपेभ्य: शरीराद् गन्धो निर्गच्छति. तद् यथा गन्धसमुद्गकस्य. दीर्घरात्रं तया स्त्रिया चैत्यगर्भगृहेषु गन्धोपलेपनानि दतानि. सुर- भीणि च पुष्पाणि धूपश् च दत्ता:. स्तूपेषु च गन्धस्नापनानि कृतानि. तस्य कर्मणो विपाकेन राज्ञश् चक्रवर्तिन: स्त्रीरत्नस्य शरीराद् एवंरूपो गन्धो निर्गच्छति. तद् यथा गन्धकरण्डस्य. इमे दश गुणा गन्धप्रदानस्य”. @104 ##LXXVII.## कतमे दश गुणा: प्रव्रज्याया:. उच्यते. पुत्रभार्य- दुहितृधनतृष्णास्य न भवति. कामस्य परिग्रहो न भवति. अरण्यवासे प्रीतिम् प्रतिलभते. बुद्धगोचरं सेवते. बालगोचरं विवर्जयति. दुर्गतिगमनीयान् धर्मान् विवर्जयति. सुगतिगमनीयान् धर्मान् सेवते. देवा अस्य स्पृहयन्ति. नित्यं सुगतवचने प्र- व्रज्याम् प्रतिलभते. इमे दश गुणा: प्रव्रज्याया भवन्ति. ##LXXVIII.## कतमे दश गुणा अरण्यवासस्य. उच्यते. संगणिका विवर्जयति. प्रविवेकं सेवते. ध्यानालम्बनं चित्तं भवति. न च बहुकर्मकृत्यताम् प्राप्नोति. बुद्धानां स्मृतिं याति. प्रीतिसुखसौमनस्यं कायो न जहाति. अन्तरायाश् च न भवन्ति. ब्रह्मचर्यस्य अल्पायासेन समाधिम् अधिगच्छति. उद्दिष्टं चास्य पदव्यञ्जनं न नश्यति. यथाश्रुतानां धर्माणां विस्तरेणार्- थम् आजानति. इमे दश गुणा अरण्यवासस्य. ##LXXIX.## कतमे दश गुणा: पैण्डपातिकत्वे. उच्यते. चङ्क्रमो स्य उपार्जितो भवति. गोचरोऽस्य प्रहतो भवति. मानो. स्य निहतो @105 भवति. आत्मानं लाभेन योजयति. परान् पुण्ये प्रतिष्ठापयति. शास्तु: शासनं दीपयति. पश्चिमाया जनताया आलोक: कृतो भवति. सब्रह्मचारिणाम् उपघात: कृतो न भवति. नीचचित्तम् उपस्था- पितम् भवति. पिण्डपातपरचित्तस्य भिक्षो: सर्वा दिशो ऽप्रतिकूला भवन्ति गमनाय. इमे दश गुणा: पिण्डपातिकत्वे. LXXX. दश वैशारद्यानि. कतमानि दश. उच्यते. विशारदो ग्रामम् प्रविशति. विशारदो ग्रामान् निष्क्रामति. विशारद: पिण्डपातम् परि- भुङ्क्ते. विशारद: परिषदि धर्मं देशयति. विशारद: संघ- मध्यम् अवतरति. विशारद आचार्योपाध्यायान् उपसंक्रामति. विशारदो मैत्रचित्त: शिष्यान् अनुशास्ति. विशारदश् चीवरपिण्डपात- शयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते. ग्राह्यं चास्य वचो भवति. इमानि दश वैशारद्यानि. कर्मविभङ्गसूत्रं समाप्तम्. @106 [BLANK]